Nothing Special   »   [go: up one dir, main page]

Hayagriva Stuti Garuda Puranam Eng PDF

Download as pdf or txt
Download as pdf or txt
You are on page 1of 2

|| śrīhayagrīva stotraṁ - śrīgaruḍa purāṇam ||

Sri Hayagriva Stotram – Garuda Puranam

The following is a rare hymn on Lord Hayagriva by Lord Vishnu taken from Garuda
Puranam and Chapter 34. Lord Vishnu explains the procedure to worship Lord Hayagriva to
Lord Rudra and the following (Dhyanam, Nyasam and Stotram) appear as part of the Puja
vidhi in different places but assembled as below. In the brief Phalashruti, Lord Vishnu
declares that one who prays to Lord Hayagriva with this hymn after due worship using the
Puja Vidhi attains the highest stature.

|| viniyogaḥ ||
hariḥ om || asya śrīhayagrīva stotra mahāmantrasya | śrīhayagrīvo
bhagavān ṛṣiḥ | anuṣṭup chandaḥ | śrīhayagrīvo devatā | yaṁ kṣauṁ raṁ
laṁ iti bījaṁ | śrīhayagrīva prītyarthe śrīhayagrīva stotra pāṭhe viniyogaḥ ||
|| kara-nyāsaḥ ||
om kṣāṁ aṅguṣṭhābhyāṁ namaḥ | om kṣīṁ tarjanībhyāṁ namaḥ | om
kṣūṁ madhyamābhyāṁ namaḥ | om kṣaiṁ anāmikābhyāṁ namaḥ | om
kṣauṁ kaniṣṭhikhābhyāṁ namaḥ | om kṣaḥ kara-tala-kara-pṛṣṭhābhyāṁ
namaḥ ||
|| aṅga-nyāsaḥ ||
om kṣāṁ hṛdayāya namaḥ | om kṣīṁ śirase svāhā | om kṣūṁ śikhāyai
vaṣaṭ | om kṣaiṁ kavacāya huṁ | om kṣauṁ netra-trayāya vauṣaṭ | om kṣaḥ
astrāya phaṭ | om bhūrbhuvassuvaroṁ iti digbandhaḥ ||
|| dhyānam ||
śaṅkha kundendu davalaṁ mṛṇāla-rajata-prabham |
śaṅkhaṁ cakraṁ gadāṁ padmaṁ dhārayantaṁ caturbhujam || 1 ||
kirīṭinaṁ kuṇḍalinaṁ vanamālā-samanvitam |
suraktaṁ sukapolañca pītāmbaradharaṁ vibhum || 2 ||
hayagrīvaṁ mahādevaṁ surā'sura-namaskṛtam |
indrādi-lokapālaiśca saṁyutaṁ viṣṇuṁ avyayam || 3 ||
sūrya-koṭi-pratīkāśaṁ sarvāvaya-sundaram |
hayagrīvaṁ maheśeśa paramātmānaṁ avyayam || 4 ||
|| pañca pūjā ||
om laṁ pṛthivyātmane gandhaṁ samarpayāmi | om haṁ ākāśātmane
puṣpaiḥ pūjayāmi | om yaṁ vāyvātmane dhūpaṁ āghrāpayāmi | om raṁ

K. Muralidharan (kmurali_sg@yahoo.com) 1
Sri Hayagriva Stotram – Garuda Puranam

vahnyātmane dīpaṁ darśayāmi | om vaṁ amṛtātmane amṛtaṁ


mahāneivedyaṁ samarpayāmi | om saṁ sarvātmane sarvopacārān
samarpayāmi ||
|| stotram ||
om namo hayaśirase vidyādhyakṣāya vai namaḥ |
namo vidyā-svarūpāya vidyā-dhātre namo namaḥ || 1 ||
namaḥ śāntāya devāya triguṇāyātmane namaḥ |
surā'sura-nihantre ca sarva-duṣṭa-vināśine || 2 ||
sarva-lokādhipataye brahma-rūpāya vai namaḥ |
namaśceśvara-vandyāya śaṅka-cakra-dharāya ca || 3 ||
nama ādyāya dāntāya sarva-sattva-hitāya ca |
triguṇāyā 'guṇāyaiva brahma-viṣṇu-svarūpiṇe || 4 |
kartre hartre sureśāya sarvagāya namo namaḥ || 5 ||
|| phalaśrutiḥ ||
iti te kathitā pūjā hayagrīvasya śaṅkara |
yaḥ paṭhet parayā bhaktyā sa gacchet paramaṁ padam || 7 ||

|| iti śrīgārūḍe-mahāpurāṇe śrīhayagrīva stotraṁ sampūrṇam ||

K. Muralidharan (kmurali_sg@yahoo.com) 2

You might also like