Nothing Special   »   [go: up one dir, main page]

Showing posts with label kavacha. Show all posts
Showing posts with label kavacha. Show all posts

Monday, March 16, 2020

Shitala Ma Chalisa

Jai jai mata shitala, tumahin dharai jo dhyaan.
Hoy vimal sheetal hrday, vikasai buddhi balagyaan.

Jai-jai-jai shitala bhavaanee. Jay jag janani sakal gunakhaanee.
Grh-grh shakti tumhaaree raajit. Pooran sharadachandr samasaajit.

Visphotak se jalat shareera. 
Sheetal karat harat sab peera.
Maatu shitala tav shubhanaama.
 Sabake gaadhe aavahin kaama.
Shokaharee shankaree bhavaanee.
 Baal-praanarakshee sukh daanee.
Shuchi maarjanee kalash kararaajai.
 Mastak tej soory samaraajai.

Chausath yogin sang mein gaavain. 
Veena taal mrdang bajaavai.
Nrty naath bhairo dikharaavain.
 Sahaj shesh shiv paar na paavain.

Dhany-dhany dhaatree mahaaraanee.
 Suranar muni tab suyash bakhaanee.
Jvaala roop maha balakaaree.
 Daity ek visphotak bhaaree.

Ghar-ghar pravishat koee na rakshat.
 Rog roop dhari baalak bhakshat.
Haahaakaar machyo jagabhaaree.
 Sakyo na jab sankat taaree.

Tab maiya dhari adbhut roopa. 
Karamen liye maarjanee soopa.
Visphotakahin pakadi kar leenhyo.
 Musal prahaar bahuvidhi keenhyo.

Bahut prakaar vah vinatee keenha.
 Maiya nahin bhal main kachhu cheenha.
Abanahin maatu, kaahugrh jaihaun.
 Jahan apavitr sakal duhkh harihaun.

Bhabhakat tan, sheetal hvai jaihain.
 Visphotak bhayaghor nasihain.
Shree shitalahin bhaje kalyaana.
 Vachan saty bhaashe bhagavaana.

Visphotak bhay jihi grh bhaee. 
Bhajai devi kahan yahee upaee.
Kalash shitala ka sajavaavai.
 Dvij se vidhivat paath karaavai.

Tumheen shitala, jag kee maata. 
Tumheen pita jag kee sukhadaata.
Tumheen jagaddhaatree sukhasevee.
 Namo namaami sheetale devee.

Namo sukkhakaranee duhkhaharanee. 
Namo-namo jagataarani taranee.
Namo-namo trailoky vandinee.
 Dukhadaaridraadik kandinee.

Shree shitala, shedhala, mahala. 
Runaleehyunanee maatu mandala.
Ho tum digambar tanudhaaree. 
Shobhit panchanaam asavaaree.

Raasabh, khar baishaakh sunandan.
 Gardabh durvaakand nikandan.
Sumirat sang shitala maee.
 Jaahi sakal dukh door paraee.

Galaka, galagandaadi juhoee. 
Taakar mantr na aushadhi koee.
Ek maatu jee ka aaraadhan. 
Aur nahin koee hai saadhan.

Nishchay maatu sharan jo aavai. 
Nirbhay man ichchhit phal paavai.
Kodhee, nirmal kaaya dhaarai.
 Andha, drg-nij drshti nihaarai.

Vandhya naari putr ko paavai.
 Janm daridr dhanee hoee jaavai.
Maatu shitala ke gun gaavat.
 Lakha mook ko chhand banaavat.

Yaame koee karai jani shanka. 
Jag me maiya ka hee danka.
Bhanat raamasundar prabhudaasa. 
Tat prayaag se poorab paasa.

Puree tivaaree mor nivaasa. 
Kakara ganga tat durvaasa.
Ab vilamb main tohi pukaarat.
 Maatu krpa kau baat nihaarat.
Pada kshar tav aas lagaee. 
Raksha karahu shitala maee.

Ghat-ghat vaasee sheetala, sheetal prabha tumhaar.
Sheetal chhiyaan mein jhulee, maiya palana daar.


Namami Sheetaladevi Rasbhastha
Digambara
Marjani Kalshopeta Shurpalankrut Mastaka




Thursday, October 19, 2017

Tantroktam Lakshmi Kavacham

om asya shree lakshmee kavacha stotrasya
shree eeshvaro devataa
anushTup Chandaha
shree lakshmee preetyarthe paThe viniyogaha ||

om lakshmee me chaagratah paatu kamalaa paatu prushThataha
naaraayaNee sheershadeshe sarvaange shree svaroopiNee ||
raamapatnee tu pratyange sadaa avatu shameshvaree |
vishaalaakshee yogamaayaa kaumaaree chakriNee tathaa || 2 ||
jayadaatree dhanadaatree paashaaksha maalinee shubhaa |
haripriyaa hariraamaa jayankaree mahodaree || 3 ||
krishNa paraayanaa devee shreekrishNa manamohinee |
jayankaree mahaaroudree siddhidaatree shubhankaree || 4 ||
sukhadaa mokshadaa devee chitrakooTa nivaasinee |
bhayam haratu bhaktaanaam bhavabandham vimuchyatu || 5 ||
kavacham tan mahaapunyam yah paThet bhakti samyutaha |
trisandhyam ekasandhyam vaa muchyate sarva sankaTaat ||
etat kavachasya paThanam dhana putra virdhanam |
bheetih vinaashanan chaiva trishu lokeshu keertitam || 7 ||
bhoorjapatre samaalikhya rochanaa kunkumena tu |
dhaaraNaat galadeshe cha sarvasiddhih bhavishyati || 8 ||
aputro labhate putra dhanaarthee labhate dhanam |
mokshaarthee moksham aapnoti kavachasya prasaadataha ||
garbhinee labhate putraM vandhyaa cha garbhinee bhavet |
dhaarayet api kanThe cha athavaa vaama baahuke || 10 ||
yah paThen nityam bhaktyaa sa eva vishnuvat bhavet |
mrutyu vyaadhi bhayaM tasya naasti kinchin maheetale || 11 ||
paThedvaa paaThayedvaa api shruNuyaat shraavayet yadi |
sarvapaapa vimuktastu labhate paramam gatim || 12 ||
sankaTe vipade ghore tathaa cha gahane vane |
raajadvaare cha noukaayaam tathaa cha raNa madhyataha ||
paThanaat dhaaraNaat asya jayam aapnoti nishchitam |
aputraa cha tathaa vandhyaa tripaksham shruNuyaat yadi ||
suputram labhate saa tu deergha aayushyam yashasvinam |
shruNuyaat yah shuddha buddhayaa
dvou maasou vipra vaktrataha || 15 ||
sarvaan kaamaana avaapnoti sarva bandhaat vimuchyate |
mrutavatsaa jeevavatsaa trimaasam shravaNam yadi || 16 ||
rogee rogaat vimuchyeta paThanaan maasa madhyataha |
likhitvaa bhoorjapatre cha athavaa taaDapatrake || 17 ||
sthaapayen nityam gehe na agni choura bhayam kvachit |
shruNuyaat dhaarayet vaapi paThedvaa paaThayedapi || 18 ||
yah pumaan satatam tasmin prasannaah sarvadevataaha |
bahunaa kimihoktena sarva jeeveshvareshvaree || 19 ||
aadyaa shaktih mahaalakshmeeh bhakta anugraha kaariNee |
dhaarake paaThake chaiva nishchalaa nivased dhruvam || 20 ||

|| iti tantroktam lakshmee kavacham sampoorNam ||

Sunday, August 13, 2017

Brahmanda Pavana Krishna Kavacha

Brahmanda Pavana Krishna Kavacha Stotram

brahma uvaacha -
raadhaakaanta mahaabhaaga kavacham yat prakaashitam |
brahmaaNDa paavanam naama krupayaa kathaya prabho ||
maam mahesham cha dharmam cha bhaktam cha bhaktavatsala|
tvat prasaadena putrebhyo daasyaami bhaktisamyutaha||
shree krishNa uvaacha -
shruNu vakshyaami brahmesha dharmedam kavacham param |
aham daasyaami yushmabhyam gopaneeyam sudurlabham ||
yasmai kasmai na daatavyam praaNatulyam mamaiva hi |
yattejo mama dehe asti tattejah kavache api ||
kuru srishTim imam dhrutvaa dhaataa trijagataam bhava |
samhartaa bhava he shambho mama tulyo bhave bhava ||
he dharma tvam imam dhrutvaa bhava saakshee cha karmaNaam|
tapasaam phaladaataa cha yooyam bhakta madvaraat ||
om asya shree brahmaaNDa paavana kavachasya
saakshaat shreeharih rishihi gaayatree Chandaha
sa eva jagadeeshvarah shreekrishNo devataa
dharmaartha kaama moksheshu viniyogaha ||
yo bhavet siddha kavacho mama tulyo bhavettu sah |
tejasaa siddhiyogena gyaanena vikrameNa cha ||
praNavo me shirah paatu namo raaseshvaraaya cha |
bhaalam paayaat netrayugmam namo raadheshvaraaya cha ||
krishNam paayaat shrotrayugmam he hare ghraaNameva cha |
jihvikaam vahnijaayaa tu krishNaayeti cha sarvataha ||
shreekrishNaaya svaaheti cha kanTham paatu shaDaksharaha |
hreem krishNaaya namo vaktram kleem poorvashcha bhujadvayam ||
namo gopaanganeshaaya skandhaah ashTaaksharo avatu |
dantapanktim oshThayugmam namo gopeeshvaraaya cha ||
om namo bhagavate raasa manDaleshaaya svaahaa |
svayam vakshasthalam paatu mantro ayam shoDashaaksharam ||
aim krishNaaya svaaheti cha karNayugmam sadaa avatu |
om vishNave svaaheti cha kankaalam sarvato avatu ||
om haraye namah iti prushTham paadam sadaa& avatu |
om govardhanadhaariNe svaahaa sarva shareerakam ||
praachyaam maam paatu shreekrishNah aagneyyaam paatu maadhavaha |
dakshiNe paatu gopeesho nairutyaam nandanandanaha ||
vaaruNyaam paatu govindo vaayavyaam raadhikeshvaraha |
uttare paatu raameshah aishaanyaam achyutah swayam |
santatah sarvatah paatu paro naaraayaNah svayam ||
phala shrutihi
iti te kathitam brahman kavacham parama adbhutam |
mama jeevanatulyam cha yushmabhyam dattameva cha ||

Krishna kavacha from Ganga samhita is here

Om Sri Krishnaya Namaha

Monday, June 19, 2017

Sadashiva Kavacha

From Bhairava Tantra

shrI devyuvAcha
bhagavan-devadevesha sarvAmnAya prapUjita |
sarvam me kathitam deva kavacham na prakAshitam || 1 ||
prAsAdAkhyasya mantrasya kavacham me prakAshaya |
sarvarakShAkaram deva yadi sneho-sti mAm prati || 2 ||
shrI bhagavAnuvAcha
prAsAda-mantra-kavachasya vAmadeva RuShih |
panktishChandah | sadAshivo devatA | sakalAbhIShTa-siddhaye jape viniyogaha ||
shiro me sarvadA pAtu prAsAdAkhyah sadAshivah |
ShaDakSharasvarUpo me vadanam tu maheshvarah || 3 ||
panchAkSharAtmA bhagavAn-bhujou me parirakShatu |
mrityunjayas-tribIjAtmA Asyam rakShatu me sadA || 4 ||
vaTamUlam samAsIno dakShiNAmUrtir-avyayah |
sadA mAm sarvadah pAtu ShaTtrim-shArNa-svarUpadhruk || 5 ||
dvAvimshArNAtmako rudro dakShiNah parirakShatu |
trivarNAtmA nIlakanThah kanTham rakShatu sarvadA || 6 ||
chintAmaNir-bIjarUpo hyardha-nArIshvaro harah |
sadA rakShatu me guhyam sarva-sampat-pradAyakah || 7 ||
ekAkShara-svarUpAtmA kUTavyApI maheshvarah |
mArtanDa-bhairavo nityam pAdou me pari rakShatu || 8 ||
tumburAkhyo mahAbIja-svarUpah tripurAntakah |
sadA mAm raNabhUmou cha rakShatu tridashAdhipah || 9 ||
Urdhva-mUrddhAnam-IshAno mama rakShatu sarvadA |
dakShiNAsyam tatpuruShah pAyAnme girinAyakah || 10 ||
aghorAkhyo mahAdevah pUrvAsyam parirakShatu |
vAmadevah pashchimAsyam sadA me parirakShatu || 11 ||
uttarAsyam sadA pAtu sadyojAta-svarUpadhruk |
ittham rakShAkaram devi kavacham deva-durlabham || 12 ||
prAtah-kAle paThedyastu so-abhIShTam phalam-ApnuyAt |
pUjAkAle paThedyastu kavacham sAdhakottamah || 13 ||
kIrti-shrI-kAnti-medhAyuh-sahito bhavati dhruvam |
kanThe yo dhArayed-etat-kavacham mat-svarUpakam || 14 ||
yuddhe cha jayamApnoti dyUte vAde sa sAdhakah |
kavacham dhArayed-yastu sAdhako dakShiNe bhuje || 15 ||
devA manuShyA gandharvA vashyAstasya na saMshayah |
kavacham shirasA yastu dhArayed-yatamAnasah || 16 ||
karathAstasya deveshi aNimAdyaShTa-siddhayah |
bhUrjapatre tvimAm vidyAm Shukla-pakSheNa veShTitAm ||
rajatodara-samviShTAm krutvA vA dhArayet-sudhIh |
samprApya mahatIm lakShmI-mante meddeharUpabhAk || 18 ||
yasmai kasmai na dAtavyam na prakAshyam kadAchana |
shiShyAya bhaktiyuktAya sAdhakAya prakAshayet || 19 ||
anyathA siddhihAnih syAt-satyam-etan-manorame |
tava snehAn-mahAdevi kathitam kavacham shubham || 20 ||
na deyam kasya-chid-bhadre yadIcChed-Atmano hitam |
yo archayed-gandha-puShpAdyaih kavacham manmukhoditam |
tenArchitA mahAdevi sarve devA na samshayah || 21 ||

iti bhairava-tantre sadAshiva-kavacham sampUrNam ||
 

OM NAMAH SHIVAYA

Tuesday, April 4, 2017

Guhyakali Mahavajra Kavacham

From Mahakala Samhita

om asya shree vishvamangala naamno guhyakaalee mahaavajra kavachasya
samvarta rushihi anushTup Chandaha ekavaktraadi shatavaktraantaa
guhyakaalee devataa
phrem beejam khphrem shaktih Chreem keelakam sarvaabheeshTa siddhipoorvaka
aatmarakshaNe jape viniyogaha |
om phrem paatu shirah siddhikaraalee kaalikaa mama |
hreem Chreem lalaaTam me siddhivikaraali sadaavatu || 1 ||
shreem kleem mukham chaNDayogeshvaree rakshatu sarvadaa |
hoom streem kNoum vajrakaapaalinee me kaalikaa avatu || 2 ||
aim kraum hanoo kaalasamkarshaNaa me paatu kaalikaa |
kreem kraum bhruvaavugrachaNDaa kaalikaa me sadaavatu ||
haam kshaum netre siddhilakshmeeravatu pratyaham mama |
hoom hraum naasaam chaNDakaapaalinee me sarvadaavatu ||
aam eem oshThaadharou paatu sadaa samayakubjikaa |
gloom glaum dantaan raajaraajeshvaree me
rakshataat sadaa ||
joom sah sadaa me rasanaam paatu shree jayabhairavee |
sphrem sphrem paatu svarNakooTeshvaree me
chibukam sadaa ||
bloom blaum kaNTham rakshatu me sarvadaa tumbureshvaree |
kshroo kshraum me raajamaatangee skandhou
rakshatu sarvadaa ||
phrom phraum bhujou vajrachaNDeshvaree rakshatu me sadaa |
sraim sraum vakshahsthalam paatu jayajhankeshvaree mama ||
phim phaam karou rakshatu me shivadootee cha sarvadaa |
Chraim Chraum me jaTharam paatu
phetkaaree ghoraraaviNee ||
straim straum guhyeshvaree naabhim mama rakshatu sarvadaa |
kshum kshaum paarshvaum sadaa paatu baabhravee ghoraroopiNee ||
groom graum kuleshvaree paatu mama
prushTham cha sarvadaa |
kloom klaum kaTim rakshatu me bheemaadevee bhayaanakaa ||
haim haum me rakshataadooru sarvadaa chaNDakhecharee |
sphrom sphraum me jaanunee paatu korangee bheeshaNaananaa || 12 ||
treem threem janghaayugam paatu taamasee sarvadaa mama |
jraim jraum paadou mahaavidyaa sarvadaa mama rakshatu||
Dreem Threem vaageeshvaree sarvaan
sandheen dehasya me avatu |
khraim khraum shareeradhaatoonme
kaamaakhyaa sarvadaavatu||
breem broom kaatyaayanee paatu dashavaayoomstanoodbhavaan |
jloom jlaum paatu mahaalakshmeeh
khaanyekaadasha sarvadaa ||
aim aum anoktam yatsthaanam shareere antarbahishcha me |
tatsarvam sarvadaa paatu harasiddhaa harapriyaa || 16 ||
phrem Chreem hreem streem hoom
shareerasakalam sarvadaa mama |
guhyakaalee divaaraatrou sandhyaasu parirakshatu || 17 ||
iti te kavacham proktam naamnaa cha vishvamangalam |
sarvebhyah kavachebhyastu shreshTham saarataram param ||
idam paThitvaa svam deham bhasma naiva avaguNThya cha |
tattat sthaaneshu vinyasya vaddhvaadah kavacham druDham ||
dashavaaraan manuh japtvaa yatra kutraapi gacChatu |
samare nipatacChastre araNye svaapada sankule || 20 ||
shmashaane pretabhootaaDhyakaantaare dasyusankule |
raajadvaare sapishune sindhou vaatormichanchale || 21 ||
girou daavaagni samdeepte gavhare sarpaveshTite |
tasya bheetarna kutraapi charatah pruthiveem imaam || 22 ||
na cha vyaadibhayam tasya naiva taskarajam bhayam |
bheetishcha grahajaa naasya vishajam cha bhayam nahi || 23 ||
na agni utpaato naiva bhootapretajah samkaTah tathaa |
vidyut varshopala bhayam na kadaapi prabhaadhate || 24 ||
na durbhikshabhayam chaasya na cha maaribhayam tathaa |
krutya abhichaarajaa doshaah sprushantyenam kadaapi na ||
sahasram japatashvaasya puraNashcharam uchyate |
tatkrutvaa tu prayanjeeta sarvasminnapi karmaNi || 26 ||
vashyakaarya mohane cha maaraNocchaaTane tathaa |
stambhane cha tathaa dveshe tathaa krutyaabhichaarayoh ||
durgabhamge tathaa yuddhe parachakra nivaaraNe |
etat prayogaat sarvaaNi kaaryaaNi parisaadhayet || 28 ||
bhootaavesham naashayati vivaade jayati dvishah |
samkaTam tarati kshipram kalahe jayam aapnuyaat || 29 ||
yadi icChet mahateem lakshmeem tanayaanaayureva cha |
vidyaam kaantim tathounnatyam yasha aarogyameva cha ||
bhogaan soukhyam vighna haanim aalasyam mahodayam |
adheehi kavacham nityamamunaamuncha cha priye || 31 ||
kavachenaam amunaa sarvam samsaadhayati saadhakah |
yadyad dhaayati chittena siddham tattapurah sthitam || 32 ||
durdhaTam ghaTayatyetat kavacham vishvamangalam |
vishvasya mangalam yasmaadato vai vishvamangalam || 33 ||
saannidhyakaarakam guhyakaalyaa etat prakeertitam |
likhitam ched gruhe tishThet tathaapi phalamashnute || 34 ||
yadeecChasi sureshaani sarvatra jayamangalam |
paTha bandhoon paaThayasva kavacham vishvamangalam ||
sampraapyasi paraam siddhim guhyaayaam bhaktimeva cha |
trisandhyam paThanaat devi sarvapaapaih pramuchyate || 36 ||
yasmai kasmai chidapyetanna dadyaadvai jijeevishuh |
dattvaa maraNam aapnoti sasuta gyaati baandhavah || 37 ||
shishyaaya bhaktiyuktaaya saadhakaaya hitaay cha |
vidhipoorvam pradaatavyam naabhaktaaya kadaachana || 38 ||
shaDaamnaaya sthitaa devyah sarvaa atra pratishThitaah |
atah sarvaatmaa gopyam satyam satyam sureshvari || 39 ||
yasmin kasminnapi manaavupadesho yadi priye |
tadaivaatraadhikaarah syaat kavache vishvamangale || 40 ||
guhyakaalyaam sadaa bhaktih shoDashaakshariko japah |
idam cha kavacham devi trayyeshaa kathitaa mayaa || 41 ||
abhyasyantah trayeemetaam chaturvarNaa dvijaatayah |
bhuktvaa bhogaanagham hatvaa dehaante
moksham aapnuyaat || 42 ||

|| iti mahaakaala samhitaayaam vishvamangala kavacham sampoorNam ||



Tuesday, March 14, 2017

Sharabha Mantra

Sarabeshwara Gayatri
AUM SAALUVESAYA VIDHMAHE
PAKSHI ROOPAYA DHEEMAHI
THANNO SARABHA PRACHODHAYATH

Sarabeshwara Kavacham
AUM KHEM KHAM PHAT
PRANA KRAHASI PRANA KRAHASI HUM PHAT
SHATHRU SAMHARANAAYA SARABHA SAALUVAYA
PAKSHI RAAJAYA HUM PHAT SWAHA



Saturday, September 24, 2016

My Light and My Salvation

From the Bible, Psalm 27of David.

The Lord is my light and my salvation; whom shall I fear? the Lord is the strength of my life; of whom shall I be afraid?

2 When the wicked, even mine enemies and my foes, came upon me to eat up my flesh, they stumbled and fell.

3 Though an host should encamp against me, my heart shall not fear: though war should rise against me, in this will I be confident.

4 One thing have I desired of the Lord, that will I seek after; that I may dwell in the house of the Lord all the days of my life, to behold the beauty of the Lord, and to enquire in his temple.

5 For in the time of trouble he shall hide me in his pavilion: in the secret of his tabernacle shall he hide me; he shall set me up upon a rock.

6 And now shall mine head be lifted up above mine enemies round about me: therefore will I offer in his tabernacle sacrifices of joy; I will sing, yea, I will sing praises unto the Lord.

7 Hear, O Lord, when I cry with my voice: have mercy also upon me, and answer me.

8 When thou saidst, Seek ye my face; my heart said unto thee, Thy face, Lord, will I seek.

9 Hide not thy face far from me; put not thy servant away in anger: thou hast been my help; leave me not, neither forsake me, O God of my salvation.

10 When my father and my mother forsake me, then the Lord will take me up.

11 Teach me thy way, O Lord, and lead me in a plain path, because of mine enemies.

12 Deliver me not over unto the will of mine enemies: for false witnesses are risen up against me, and such as breathe out cruelty.

13 I had fainted, unless I had believed to see the goodness of the Lord in the land of the living.

14 Wait on the Lord: be of good courage, and he shall strengthen thine heart: wait, I say, on the Lord.



Thursday, August 25, 2016

Krishna Kavacham

From Garga Samhita.

shree krishNa kavacham

gopya oochuhu -
shree krishNah te shirah paatu vaikunThah kanThameva hi |
shvetadveepapatih karNou naasikaam yagyaroopadhruk || 1 ||
nrusimho netra yugmam cha jihvaam dasharathaatmajaha |
adharaavataam te tu naranaaraayaNaavrushee || 2 ||
kapolou paatu te saakshaat sanakaadyaah kalaa harehe |
bhaalam te shvetavaaraaho naarado bhrulate avatu || 3 ||
chibukam kapilah paatu dattaatreya urovatu |
skandhou dvaavrushabhah paatu karou matsyah prapaatu te ||
dordanDam satatam rakshet prutih pruthulah vikramaha |
udaram kamaThah paatu naabhim dhanvatarishcha te || 5 ||
mohinee guhyadesham cha kaTim te vaamanovatu |
prushTham parashuraamashcha tavoru baadaraayaNaha | 6 ||
balo jaanudvayam paatu janghe buddhah prapaatu te |
paadou paatu sa gulphou cha kalkih dharmapatih prabhuhu ||
phalashrutihi
sarvarakshaakaram divyam shreekrishNa kavacham param |
idam bhagavataa dattam brahmaNe naabhi pankaje || 8 ||
brahmaNaa shambhave dattam shambhuh durvaasase dadou |
durvaasaah shreeyashomatyaih praadaat shreenandi mandire ||
|| iti shree garga samhitaayaam goloka khanDe pootanaamoksho naama trayodasho adhyaaye shree krishNa kavacham sampoorNam ||

Om Sri Krishnaya Namaha

Tuesday, August 9, 2016

Varahi Nigrahashtakam

vaaraahee nigrahaashTakam
devi kroDamukhi tvadanghri kamala dvandva anuraktaatmane
mahyam druhyati yo maheshi manasaa kaayena vaachaa narah |
tasyaashu tvadayogra nishThura halaaghaata prabhoota vyathaa
paryasyanmanaso bhavantu
vapushah praaNaah prayaaNonmukhaah || 1 ||
devi tvat paadapadma bhaktivibhava praksheeNa dushkarmaNi
praadurbhoota nrushamsa
bhaavamalinaam vruttim vidhatte mayi |
yo dehee bhuvane tadeeya hrudayaannirgatvaraih lohitaih
sadyah poorayase karaabja
chashakam vaanChaaphalairmaamapi ||
chanDottunDa videerNa damshTra
hrudaya prodbhinna raktachChaTaa
haalaapaana madaaTTahaasa ninadaaTopa prataapotkaTam |
maatarmat paripanthinaamapahrutaih praaNaih tvadanghri dvayam
dhyaanoddaamaravaih bhavodaya
vashaat santarpayaami kshaNaat ||
shyaamaam taamarasaananaanghri nayanaam somaardhachooDaam
jagattraaNa vyagra halaayudhaagra
musalaam santraasa mudraavateem |
ye tvaam raktakapaalineem haravaraarohe varaahaananaam
bhaavaih sandadhate katham
kshaNamapi praaNanti teshaam dvishah || 4 ||
vishvaadheeshvara-vallabhe vijayase yaa tvam niyantryaatmikaa
bhootaantaa purushaayushaavadhikaree
paakapradaa karmaNaam |
tvaam yaache bhavateem kimapyavitatham yo madvirodhee
janah tasyaayurmama vaanChitaavadhi
bhaven maatah tavaivaaj~jayaa || 5 ||
maatah samyagupaasitum jaDamatistvaam naiva shaknomyaham
yadyapyanvita daishikaanghri kamalaanukrosha paatrasya me |
jantuh kashchana chintayatyakushalam yastasya tadvaishasam
bhooyaaddevi virodhino mama cha te
shreyah padaasanginah || 6 ||
vaaraahi vyathamaana maanasagalat saukhyam tadaashaabalim
seedantam yamapaakrutaadhyavasitam
praaptaakhilotpaaditam |
krandadbandhujanaih kalankitatulam kanThavraNodyatkrumi
pashyaami pratipakshamaashu patitam
bhraantam luThantam muhuh || 7 ||
vaaraahi tvam asheshajantushu punah praaNaatmikaa spandase
shakti vyaapta charaacharaa khalu
yatastvaam etadabhyarthaye |
tvat paadaambuja sangino mama sakrutpaapam chikeershanti ye
teshaam maa kuru shankara priyatame
dehaantara avasthitim || 8 ||
|| iti shree vaaraahee nigrahaashTakam sampoorNam || 

Monday, August 8, 2016

Sudarshan Mantra

Om shreem hreem kleem shree krishNaaya govindaaya,
gopeejana vallabhaaya, paraaya parama purushaaya paramaatmane,
parakarma mantra yantra tantra,
oushadha astra shastraaNi samhara samhara,
mrutyor mochaya mochaya,
aayur vardhaya vardhaya,
shatroon naashaya naashaya,
om namo bhagavate mahaa sudarshanaaya
deeptre jvaalaa pareetaaya sarvadik kshobhaNa haraaya,
hum phaT brahmaNe paranjyotishe svaahaa

Sudarshana Gayatri
Om sudarshanaaya vidmahe
mahaajvaalaaya dheemahi 
tanno chakrah prachodayaat

Tuesday, August 2, 2016

Bhairavi Kavacham

shrIgaNeshAya namaH |

shrIdevyuvAcha |
bhairavyAH sakalA vidyAH shrutAshchAdhigatA mayA |
sAmprataM shrotumichChAmi kavachaM yatpuroditam || 1||
trailokyavijayaM nAma shastrAstravinivAraNam |
tvattaH parataro nAtha kaH kR^ipAM kartumarhati || 2||
Ishvara uvAcha |
shruNu pArvati vakShyAmi sundari prANavallabhe |
trailokyavijayaM nAma shastrAstravinivArakam || 3||
paThitvA dhArayitvedaM trailokyavijayI bhavet |
jaghAna sakalAndaityAn yadhR^itvA madhusUdanaH || 4||
brahmA sR^iShTiM vitanute yadhR^itvAbhIShTadAyakam |
dhanAdhipaH kubero.api vAsavastridasheshvaraH || 5||
yasya prasAdAdIsho.ahaM trailokyavijayI vibhuH |
na deyaM parashiShyebhyo.asAdhakebhyaH kadAchana || 6||
putrebhyaH kimathAnyebhyo dadyAchchenmR^ityumApnuyAt |
R^iShistu kavachasyAsya dakShiNAmUrtireva cha || 7||
virAT Chando jagaddhAtrI devatA bAlabhairavI |
dharmArthakAmamokSheShu viniyogaH prakIrtitaH || 8||
adharo bindumAnAdyaH kAmaH shaktishashIyutaH |
bhR^igurmanusvarayutaH sargo bIjatrayAtmakaH || 9||
bAlaiShA me shiraH pAtu bindunAdayutApi sA |
bhAlaM pAtu kumArIshA sargahInA kumArikA || 10||
dR^ishau pAtu cha vAgbIjaM karNayugmaM sadAvatu |
kAmabIjaM sadA pAtu ghrANayugmaM parAvatu || 11||
sarasvatIpradA bAlA jihvAM pAtu shuchiprabhA |
hasraiM kaNThaM hasakalarI skandhau pAtu hasrau bhujau ||
pa~nchamI bhairavI pAtu karau hasaiM sadAvatu |
hR^idayaM hasakalIM vakShaH pAtu hasau stanau mama || 13||
pAtu sA bhairavI devI chaitanyarUpiNI mama |
hasraiM pAtu sadA pArshvayugmaM hasakalarIM sadA || 14||
kukShiM pAtu hasaurmadhye bhairavI bhuvi durlabhA |
aiMIMoMvaM madhyadeshaM bIjavidyA sadAvatu || 15||
hasraiM pR^iShThaM sadA pAtu nAbhiM hasakalahrIM sadA |
pAtu hasauM karau pAtu ShaTkUTA bhairavI mama || 16||
sahasraiM sakthinI pAtu sahasakalarIM sadAvatu |
guhyadeshaM hasrau pAtu janunI bhairavI mama || 17||
sampatpradA sadA pAtu haiM ja~Nghe hasaklIM padau |
pAtu haMsauH sarvadehaM bhairavI sarvadAvatu || 18||
hasaiM mAmavatu prAchyAM haraklIM pAvake.avatu |
hasauM me dakShiNe pAtu bhairavI chakrasa.nsthitA || 19||
hrIM klIM lveM mAM sadA pAtu niR^ityAM chakrabhairavI |
krIM krIM krIM pAtu vAyavye hU.N hU.N pAtu sadottare || 20||
hrIM hrIM pAtu sadaishAnye dakShiNe kAlikAvatu |
UrdhvaM prAguktabIjAni rakShantu mAmadhaHsthale || 21||
digvidikShu svAhA pAtu kAlikA khaDgadhAriNI |
OM hrIM strIM hU.N phaT sA tArA sarvatra mAM sadAvatu ||
sa~NgrAme kAnane durge toye tara~Ngadustare |
khaDgakartridharA sogrA sadA mAM parirakShatu || 23||
iti te kathitaM devi sArAtsArataraM mahat |
trailokyavijayaM nAma kavachaM paramAdbhutam || 24||
yaH paThetprayato bhUtvA pUjAyAH phalamApnuyAt |
spardhAmUddhUya bhavane lakShmIrvANI vasettataH || 25||
yaH shatrubhIto raNakAtaro vA bhIto vane vA salilAlaye vA |
vAde sabhAyAM prativAdino vA rakShaHprakopAd grahasakulAdvA || 26||
prachaNDadaNDAkShamanAchcha bhIto guroH prakopAdapi kR^ichChrasAdhyAt |
abhyarchya devIM prapaThetrisandhyaM sa syAnmaheshapratimo jayI cha || 27||
trailokyavijayaM nAma kavachaM manmukhoditam |
vilikhya bhUrjaguTikAM svarNasthAM dhArayedyadi || 28||
kaNThe vA dakShiNe bAhau trailokyavijayI bhavet |
tadgAtraM prApya shastrANi bhavanti kusumAni cha || 29||
lakShmIH sarasvatI tasya nivasedbhavane mukhe |
etatkavachamaj~nAtvA yo japedbhairavIM parAm |
bAlAM vA prajapedvidvAndaridro mR^ityumApnuyAt || 30||

|| iti shrIrudrayAmale devIshvarasa.nvAde
trailokyavijayaM nAma
bhairavI kavachaM samAptam ||

Thursday, June 30, 2016

Vishnu Raksha Kavacha Stotram

From Vishnudharmottara Purana

|| viṣṇu rakṣā kavaca stotram ||
maheśvara uvāca
praṇamyājaramīśānaṃ ajaṃ nityamanāmayam |
devaṃ sarveśvaraṃ viṣṇuṃ sarvavyāpinamavyayam ||
badhnāmyahaṃ pratisaraṃ namaskṛtya janārdanam |
amoghamapratihataṃ sarvaduṣṭanivāraṇam ||
OM viṣṇurmāmagrataḥ pātu kṛṣṇo rakṣatu pṛṣṭhataḥ |
harirme rakṣatu śiro hṛdayaṃ ca janārdanaḥ ||
mano mama hṛṣīkeśo jihvāṃ rakṣatu keśavaḥ |
pātu netre vāsudevaḥ śrotre saṅkarṣaṇastathā ||
pradyumnaḥ pātu me prāṇamaniruddho mukhaṃ mama |
vanamālī gaḻaṃ pātu śrīvakṣo rakṣatātpuraḥ ||
pārśvaṃ tu pātu me cakraṃ vāmaṃ daityavidāraṇam |
dakṣiṇaṃ tu gadādevī sarvāsuranivāriṇī ||
udaraṃ musalī pātu pṛṣṭhaṃ pātu ca lāṅgalī |
ūrū rakṣatu śārṅī me jaṅghe rakṣatu carmakī ||
pāṇī rakṣatu śaṅkhī ca pādau me caraṇāvubhau |
sarvakāryārthasiddhyarthaṃ pātu māṃ garuḍadhvajaḥ||
varāho rakṣatu jale viṣameṣu ca vāmanaḥ |
aṭavyāṃ narasiṃhastu sarvataḥ pātu keśavaḥ ||
hiraṇyagarbho bhagavān hiraṇyaṃ me prayacchatu |
sāṃkhyācāryastu kapilo dhātusāmyaṃ karotu me ||
śvetadvīpanivāsī ca śvetadvīpaṃ nayatvajaḥ |
sarvān śatrūn sūdayatu madhukaiṭabhasūdanaḥ ||
vikarṣayatu sadā viṣṇuḥ kilbiṣaṃ mama vigrahāt |
haṃso matsyastathā kūrmaḥ pātu māṃ sarvato diśam ||
trivikramastu me devaḥ sarvān pāśān nikṛntatu |
naranārāyaṇo devo buddhiṃ pālayatāṃ mama ||
śeṣo.aśeṣāmalajñānaḥ karotvajñānanāśanam |
vaḍavāmukho nāśayatu kalmaṣaṃ yanmayā kṛtam ||
vidyāṃ dadātu paramāmaśvamūrdhā mama prabhuḥ |
dattātreyaḥ pālayatu saputrapaśubāndhavam ||
sarvān rogān nāśayatu rāmaḥ paraśunā mama |
rakṣoghno me dāśarathiḥ pātu nityaṃ mahābhujaḥ ||
ripūn halena me hanyādrāmo yādavanandanaḥ |
pralambakeśicāṇūrapūtanākaṃsanāśanaḥ ||
kṛṣṇo yo bālabhāvena sa me kāmān prayacchatu |
andhakāraṃ tamo ghoraṃ puruṣaṃ kṛṣṇapiṅgalam ||
paśyāmi bhayasantaptaḥ pāśahastamivāntakam |
tato.ahaṃ puṇḍarīkākṣamacyutaṃ śaraṇaṃ gataḥ ||
yogīśamatirūpasthaṃ śubhraśītāmśunirmalam |
dhanyo.ahaṃ vijayī nityaṃ yasya me bhagavān hariḥ||
smṛtvā nārāyaṇaṃ devaṃ sarvopadravanāśanam |
vaiṣṇavaṃ kavacaṃ baddhvā vicarāmi mahītale ||
apradhṛṣyo.asmi bhūtānāṃ sarvaṃ viṣṇumayo.asmyaham|
smaraṇāddevadevasya viṣṇoramitatejasaḥ ||
siddhirbhavatu me nityaṃ tathā mantra udāhṛtaḥ |
yo māṃ paśyati cakṣurbhyāṃ yaṃ ca paśyāmi cakṣuṣā||
sarvāsāṃ samadṛṣṭīnāṃ viṣṇurbadhnātu cakṣuṣā |
vāsudevasya yaccakraṃ tasya cakrasya ye arāḥ ||
te ca cchindantu me pāpaṃ mā me hiṃsantu hiṃsakāḥ |
rākṣaseṣu piśāceṣu kāntāreṣvaṭavīṣu ca ||
vivāde rājamārgeṣu dyūteṣu kalaheṣu ca |
nadīsantaraṇe ghore samprāpte prāṇasaṅkaṭe ||
agnicoranipāte ca sarvagrahanivāraṇe |
vidyutsarpaviṣodyoge khātode ripusaṅkaṭe ||
tathyametajjapennityaṃ śarīre bhaya āgate |
ayaṃ bhagavato mantro mantrāṇāṃ paramo mahān ||
vikhyātaṃ kavacaṃ guhyaṃ sarvapāpapraṇāśanam |
svamāyākṛtanirmāṇaṃ kalpāntagṛhalopakṛt |
anādyaṃ tajjagadbījaṃ padmanābha namo.astu te ||
OM kālāya svāhā |
OM kālapuruṣāya svāhā |
OM pracaṇḍāya svāhā |
OM pracaṇḍapuruṣāya svāhā |
OM sarvāya svāhā |
OM sarvasarvāya svāhā |
OM namo bhuvaneśāya trilokadhāmne itiṭipiriṭi svāhā|
OM uttamenāghe tu me ye sattvāḥ pāpānucārāsteṣāṃ
daityadānava yakṣa rākṣasa bhūtapretapiśāca
kūṣmāṇḍāpasmāronmādana jvarāṇāṃ ekāhika dvitīyaka
tārtīyaka caturthika mauhūrtika dinajvara
rātrijvara satatajvara sandhyājvara sarvajvarādīnāṃ
utsādanalūtākīṭaka kaṅṭaka kaṭapūtanābhujaga
sthāvaraviṣa viṣamaviṣādīnāmidaṃ śarīraṃ
mamāpradhṛṣyaṃ bhavatu OM sukāre prakārotkaṭaka
vikaṭadaṃṣṭra pūrvato rakṣa | OM haiṃ haiṃ haiṃ
haiṃ dinakarasahasrakāntasamogratejāḥ paścimato
rakṣarakṣa | OM niriniri pradīpta jvalanajvālākāla
mahākapilajaṭila uttarato rakṣa | OM cilicilimili
milicekaḍi gaurigāndhāri viṣohani viṣaṃ māṃ
mohayatu svāhā dakṣiṇato rakṣa māmamukasya
sarvabhūtabhayopadravebhyaḥ svāhā |
ādyantavantaḥ kavayaḥ purāṇāḥ sūkṣmā bṛhanto
hyanuśāsitāraḥ |
sarvajvarān ghnantu
mamāniruddhapradyumnasaṅkarṣaṇavāsudevāḥ ||

|| iti śrīviṣṇudharmottare prathamakhaṇḍe mārkaṇḍeya vajrasaṃvāde viṣṇukavacaṃ nāma saptatriṃśaduttara dviśatatamo.adhyāyaḥ ||

Sunday, June 5, 2016

Tara Pratyangira Kavacham

From Rudrayamalam

OM pratya~ngirAyai namaH
Ishvara uvAcha -
OM tArAyAH stambhinI devI mohinI xobhinI tathA |
hastinI bhrAminI raudrI sa.nhAraNyApi tAriNI||1||
shaktayohaShTau kramAdetA shatrupaxe niyojitAH |
dhAritA sAdhakendreNa sarvashatru nivAriNI||
OM stambhinI stre.n stre.n mama shatrun.h 
stambhaya stambhaya ||3||
OM xobhinI stre.n stre.n mama shatrun.h 
xobhaya xobhaya ||4||
OM mohinI stre.n stre.n mama shatrun.h 
mohaya mohaya ||5||
OM jR^imbhinI stre.n stre.n mama shatrun.h 
jR^imbhaya jR^imbhaya||6||
OM bhrAminI stre.n stre.n mama shatrun.h 
bhrAmaya bhrAmaya ||7||
OM raudrI stre.n stre.n mama shatrun.h 
santApaya santApaya||8||
OM sa.nhAriNI stre.n stre.n mama shatrun.h 
sa.nhAraya sa.nhAraya||9||
OM tAriNI stre.n stre.n sarvapad.hbhyaH sarvabhUtebhyaH sarvatra raxa raxa mA.n svAhA ||10||
ya imA.n dhArayet.h vidyA.n trisandhya.n vApi yaH paThet.h |
sa duHkha.n dUratastyaktvA hyanyAchChtrun.h na sa.nshayaH ||
raNe rAjakule durge mahAbhaye vipattiShu |
vidyA pratya~ngirA hyeShA sarvato raxayennara.n ||
anayA vidyayA raxA.n kR^itvA yastu paThet.h sudhI |
mantrAxaramapi dhyAyan.h
chintayet.h nIlasarasvatI.n |
achire naiva tasyAsan.h karasthA sarvasiddhayaH
OM hrI.n ugratArAyai nIlasarasvatyai namaH ||13||
ima.n stava.n dhIyAno nitya.n dhArayennaraH |
sarvataH sukhamApnoti sarvatrajayamApnuyAt.h ||14||
nakkApi bhayamApnoti sarvatrasukhamApnuyAt.h ||15||

iti rudrayAmale shrImadugratarAyA pratya~ngirA kavacha.n samAptam.h ||


Saturday, June 4, 2016

Shani Vajra Panjara Kavacham

neelaambaro neelavapuh kireeTee
grudhra sthitah traasakaro dhanushmaan |
chaturbhujah sooryayutah prasannah
sadaa mama syaat varadah prashaantaha || 1 ||
brahma uvaacha
shruNudhvam rushayah sarve shanipeeDaaharam mahat |
kavacham shaniraajasya sourer idam anuttamam || 2 ||
kavacham devataavaasam vajrapanjara sangyakam |
shanaishvara preetikaram sarva soubhaagya daayakam || 3 ||
om shree shanaishvarah paatu bhaalam me sooryanandanaha |
netre Chaayaatmajah paatu paatu karNou yamaanujaha || 4 ||
naasaam vaivasvatah paatu mukham me bhaaskarah sadaa |
snigdha kanThashcha me kanTham
 bhujou paatu mahaabhujaha || 5 ||
skandhou paatu shanishchaiva karou paatu shubhapradaha |
vakshah paatu yamabhraataa kukshim paatu asitah tathaa ||
naabhim grahapatih paatu mandah paatu kaTim tathaa |
ooru mamaantaka paatu yamo jaanuyugam tathaa || 7 ||
paadou mandagatih paatu sarvaangam paatu pippalaha |
anggopaangaani sarvaaNi rakshen me sooryanandanaha || 8 ||
ityet kavacham divyam paThet sooryasutasya yah |
na tasya jaayate peeDaa preeto bhavati sooryajaha || 9 ||
vyaya janmadviteeyastho mrutyusthaana gato api vaa |
kalatrastho gato vaapi supreetastu sadaa shanihi || 10 ||
ashTamastho sooryasute vyaye janmadviteeyage |
kavacham paThate nityam na peeDaa jaayate kvachit || 11 ||
ityetat kavacham divyam soureryan nirmitam puraa |
dvaadashaashTa janmastha doshaan naashayate sadaa |
janma lagni sthitaan doshaan sarvaan naashayate prabhuhu ||
iti shree brahmaanDa puraaNe brahma naarada samvaade

|| shani vajra panjara kavacham sampoorNam ||

Om Sham Shanaischaryaye Namah

Thursday, April 21, 2016

Hanumat Kavacha from Ramayana

OM asya shree hanumatkavacha stotra mahaamantrasya
shree raamachandra rushihi, shree hanumaan paramaatmaa devataa, anushTup
Chandaha, maarutaatmajeti beejam, anjaneesoonuriti shaktihi,
lakshmaNapraaNadaateti keelakam, raamadootaayetyastram, hanumaan devataa iti
kavacham, pingaaksho amita vikrama iti mantraha
shree raamachandra preraNayaa raamachandra preetyartham mama sakala kaamanaa
siddhyartham jape viniyogaha ||
karanyaasaha -
om haam anjaneesutaaya angushThaabhyaam namaha
om heem rudra moortaye tarjaneebhyaam namaha
om hoom raamadootaaya madhyamaabhyaam namaha
om haim vaayuputraaya anaamikaabhyaam namaha
om haum agnigarbhaaya kanishThikaabhyaam namaha
om hah brahmaastra nivaaraNaaya karatala karaprushThaabhyaam namaha ||
anganyaasaha -
om haam anjaneesutaaya hrudayaaya namaha
om heem rudra moortaye shirase swaahaa
om hoom raamadootaaya shikhaayai vashaT
om haim vaayuputraaya kavachaaya hum
om haum agnigarbhaaya netratrayaaya voushaT
om hah brahmaastra nivaaraNaaya astraaya phaT
bhoorbhuvah suvaromiti digbandhaha ||
atha dhyaanam
dhyaayet baaladivaakaradyutinibham devaaridarpaapaham
devendra pramukham prashastayashasam dedeepyamaanam ruchaa |
sugreevaadi samastavaanarayutam suvyakta tattvapriyam
samraktaaruNa lochanam pavanajam peetaambaraalankrutam ||
udyan maartaanDakoTi prakaTa ruchiyutam chaaruveeraasanastham
maunjee yagyopaveetaabharaNa ruchishikham shobhitam kunDalaangam |
bhaktaanaamishTadam tam praNatamunijanam vedanaada pramodam
dhyaayedevam vidheyam plavaga kulapatim goshpadeebhoota vaardhim ||
vajraangam pingakeshaaDhyam svarNakunDala manDitam
nigooDhamupasangamya paaraavaara paraakramam || 3 ||
sphaTikaabham swarNakaantim dwibhujam cha krutaanjalim |
kunDaladvaya samshobhimukhaambhojam harim bhaje || 4 ||
savyahaste gadaayuktam vaamahaste kamanDalum |
udyad dakshiNa dordanDam hanumantam vichintayet || 5 ||
atha mantraha -
om namo hanumate shobhitaananaaya
yasholankrutaaya anjaneegarbha
sambhootaaya raama lakshmaNaanandakaaya
kapisainya prakaashana
parvatotpaaTanaaya sugreevasaahyakaraNa
parocchaaTana kumaara brahmacharya
gambheera shabdodaya om hreem
sarvadushTagraha niwaaraNaaya swaahaa ||
om namo hanumate ehi ehi ehi sarvagraha
bhootaanaam shaakinee Daakineenaam
vishamadushTaanaam sarweshaamaakarshayaakarshaya
mardaya mardaya Chedaya Chedaya
martyaan maaraya maaraya shoshaya shoshaya
prajvala prajvala bhootamanDala
pishaachamanDala niraasanaaya bhootajwara
pretajwara chaaturthikajwara
brahmaraakshasa pishaacha Chedanakriyaa
vishNujwarah maheshajwaraan Chindhi Chindhi
bhindhi bhindhi akshishoole shiro
abhyantare hyakshishoole gulmashoole pittashoole
brahmaraakshasakula prabala naagakulavisha nirvishajhaTitijhaTiti |
om hreem phaT ghe ghe swaahaa |
om namo hanumate pawanaputra vaishwaanaramukha
paapadrushTi hanumate ko aagyaaphure swaahaa |
swagruhe dwaare paTTake tishTha tishTheti tatra
rogabhaya raajakulabhayam naasti |
tasyocchaareNa maatreNa sarve jwaraa nashyanti |
om haam heem hoom phaT ghe ghe swaahaa |
shree raamachandra uvaacha -
hanumaan poorvatah paatu dakshiNe pawanaatmajaha |
paatu prateechyaam rakshoghnah paatu saagarapaaragaha ||
udeechyaamoordhvatah paatu kesareepriyanandanaha |
adhastu vishNu bhaktastu paatu madhyam cha paawaniha || 2 ||
lankaa vidaahakah paatu sarvaapadbhyo nirantaram |
sugreeva sachivah paatu mastakam vaayunandanaha || 3 ||
bhaalam paatu mahaaveero bhruvormadhye nirantaram |
netre Chaayaapahaaree cha paatuh nah plavageshwaraha || 4 ||
kapole karNamoole cha paatu shreeraamakinkarah |
naasaagram anjaneesoonuh paatu vaktram hareeshwaraha |
vaacham rudrapriyah paatu jihvaam pingaLa lochanaha || 5 ||
paatu devah phaalguneshTah chibukam daityadarpahaa |
paatu kanTham cha daityaarih skandhou paatu suraarchitaha ||
bhujou paatu mahaatejaah karou cha charaNaayudhaha |
nakhaannakhaayudhah paatu kukshou paatu kapeeshwaraha ||
vaksho mudraapahaaree cha paatu paarshwe bhujaayudhaha |
lankaa nibhanjanah paatu prushThadeshe nirantaram || 8 ||
naabhim cha raamadootastu kaTim paatvanilaatmajaha |
guhyam paatu mahaapraagyo lingam paatu shivapriyaha || 9 ||
ooru cha jaanunee paatu lankaapraasaada bhanjanaha |
janghe paatu kapishreshThoh gulphou paatu mahaabalaha |
achaloddhaarakah paatu paadou bhaaskara sannibhaha || 10 ||
angaanyamita satvaaDhyah paatu paadaranguleestathaa |
sarvaangaani mahaashoorah paatu romaaNi chaatmavit || 11 ||
hanumat kavacham yastu paThed vidwaan vichakshaNaha |
sa eva purushashreshTho bhuktim muktim cha vindati || 12 ||
trikaalamekakaalam vaa paThen maasatrayam naraha |
sarvaan ripoon kshaNaajjitvaa sa pumaan shriyamaapnuyaat ||
madhyaraatre jale sthitvaa saptavaaram paThedyadi |
kshayaapasmaarakushThaadi taapatraya nivaaraNam || 14 ||
ashvatthamoole arkavaare sthitvaa paThati yah pumaan |
achalaam shriyamaapnoti samgraame vijayam tathaa || 15 ||
buddhirbalam yasho dhairyam nirbhayatvamarogataam |
sudaaDhyam vaaksphuratvam cha hanumatsmaraNaadbhavet ||
maaraNam vairiNaam sadyah sharaNam sarvasampadaam |
shokasya haraNe daksham vande tam raNadaaruNam || 17 ||
likhitvaa poojayedyastu sarvatra vijayee bhavet |
yah kare dhaarayennityam sa pumaan shriyamaapnuyaat || 18 ||
sthitvaa tu bandhane yastu japam kaarayati dvijaihi |
tatkshaNaan bhuktimuktimaapnoti nigaDaattu tathaiva cha ||
iti shree shatakoTi raamacharitaantargata shreemadaananda raamaayaNe vaalmeekiye
manoharakaanDe shree hanumatkavacham sampoorNam ||

Om Hanumate Namah

Wednesday, April 6, 2016

Guhyakali Gadya Sanjeevana Stotram

mahaakaala uvaacha
idam stotram puraa devyaa tripuraghnaaya keertitam |
tripuraghno api maam praadaat upadishya manum priye || 1 ||
gadyaakaaram cha sa vibhuh stotram tasyai chakaara ha |
tatah prabhruti gadyam tat jeevanyaasaabhidham matam || 2 ||
naamnaam sahasram paThataa paaThyam tadapi paarvati |
etasyaah keertanaat devi tasyaapi na bhavet phalam || 3 ||
aakhyaatavyamato yatnaat etat gadyamapi priye |
tasya stotrasya hi yato jeevanyaaso ayameeritah || 4 ||
tripuraghna uvaacha
om phrem hreem Chreem hoom streem shreem kleem khphrem namo bhagavatyai
guhyakaalyai jaya jaya jaya mahaachaNDayogeshvari chaNDakaapaalini siddhikaraali
vikaraali kaalikaapaalini trijagateepaalini srushTisthiti-samhaaraanaakhyaabhaasaabhidha-pancharoopadhaariNi
brahmavishNurudraavataariNi praLayakaariNi
mahaamaareemaariNi maahaaghoratara-panchakaala-analavaasini aTTaaTTahaasini
brahmavidyaaprakaashini navapanchachakralayini mahaabheeshaNa-bhujangabalayini
tribhuvanajayini adhyaasita-shmashaanajvaala-jaale chandrakhaNDaankitabhaale
pareta-suraasura-nikarakee-kasharachita-graiveyakabhaale pravistrastamahaapingaLa-jaTaabhaare
mrutabrahmakapaalahaare tribhuvanasaare
predeepakeshari gomaayuplavaga-simhabhallooka-manujasuparNamaatangamakaratura-gaananaakaara-dashavadane
kaTakaTaayamaanashitadeerghavadane
krutaditija-danujakadane saptavimshatilochane
mahaavitatasamhaare paashapramochane krutaparamasadaashiva-manahprarochane
shoNito-dashaayini haalaapaayini mahaamaayini rudhiraarNave dveepakrutaavaase
vihita-paramasadaashiva-vilaase jayajanaka-mahaadaaruNahaase chaturvedavedyaanubhaave
adhyaasita-mahaadaave ghoratararaave prajvalat-paavakashikhaantashchaariNi
mahaaduhkha-paapoughahaariNi bhavabhayataariNi
vruhallamba-maanodari taapatrayahari vishveshvari navakoTi-kulaakulachakrapravartini
nikhilaripu-kulakartini mahaapraLaya-kaalanartini chaturasheetikoTibrahmaaNDotpatti-pratipaala-samhaarashaalini
brahmendropendra-muNDamaalini
mahaacharchareekarataalini paraapara-saamarasya-rasamohini bhaktajanamanoratha-dohini
kaalikaakula-samayasamdohini vaama-karkasha-dordaNDa-vidhrutraktamaalaa-kapaala-charma-paasha-shakti-khaTvaanga-muNDa-bhushuNDeechaapachakra-ghaNTaavaaNa-preta-shikhariNi
manuja-kamkaala-babhrudarveemkaronmaada-muraLee-mudgara-vahnikuNDa-Damaruparigha-bhindipaala-
mushalapaTTisha-praashashataghnee-shivaapote dakshiNabhujaavalambitaratnamaalaakartrumkaa-krupaaNa-tarjaneesruNidaNDe
ratnakumbha-trishoolapanchapaashupata-vaaNakunta-paarijaata-Churikaa-tomara-kusumamaalaa-DiNDimagrudhrakamaNDalu-palalakhaNDashruvabeejapoora-soocheeparashugadaayashTimushTikuNapalaalane
naramuNDa-nakshatra-maalaalankrute
chaturdashabhuvanasevita-paadapadme digambari sakala-mantra-yantra-tantraadhidaivate
guhyaatiguhya-paramashakti-tattvaavataare ashTanaagaraajabhooshitasamastadormaNDale
vaagagochare prapamchaateeta-nishkala-tureeyaakaare
mahaakhecharee-siddhidaayini trilokeegraasini vedopaveda-ashTadikpaalapanchapretamaya-simhaasanaadhirooDhe
navakoTi-maalaamantramaya-kalevare
mahaavikaraalatare mahaapraLaya-kaalaprakaTitamoguNe parasadaashivasankraamita-nijavaibhave
samoonmoolita-praNata-naanaabhave brahmarandhravinivishTa-nijakaanta-saamarasya-sindhumajjanonmajjanapriye
veeraghaNTaakinkiNee-Damaruninaadite
aparimite balaparaakrame shuddhavidyaa-sampradaayasamsiddha-shuddhachaitanyasvaroope
prakrutya-parashiva-nirvaaNasaakshiNi
chaNDaati-chaNDakaaNDa-khaNDitaasurasamoohe bhagamaalini bhagapriye
bhagaature bhagaankite bhagaroopiNi bhagalingadraaviNi kaalachakranarasimhaakaaradhaari-paramamahaarudra-suratarasalolupe
mahaapingaLakeshi
vyomakeshi niyutavaktrakaracharaNe trilokeesharaNe dehaprabhaajita-meghajaale
trayastrimshat-koTimahaadivyaastra-sandhaanakaariNi mahaashankha-samaakule
kharparavihastrastahaste vidyutkoTi-durnireekshye shavamaamsa-vasaakavalini
vamadagnimukhe pherukoTiparivrute nrutyanihitapaadaa-ghaataparivartitabhoovalayadheraNa
bhagneekruta-koormasheshanaagabhoge maamsashoNitabhojini
kurukulle krushNatuNDi raktamukhichaNDe shavari peevare rakshike yamaghaNTe
charchike sakala-mahopadrava-prabhanjini sakalajana-manoranjini mahaabhichaarakrutyaaganjini
bhaktajana-hrudayaadhi-nirdalini koTiprachaNDa-dorvalini kaivalyanirvaaNa-nalini
guhyakaali arrope viroope vishvaroope siddhividye mahaavidye ajite
alakshite amite advaite aparaajite apratihite agochare avyakte bhadre subhadre
maatangi kiraati chaaNDaali draaviNi bhraamari bhramari ulkaapunjini
vetaNDabhaNDini praLaya-taaNDava-maNDini indropendrajanani mrutyunjayagruhiNi
saavitri gaayatri mahitri savitri sarasvati medhe lakshmeevibhootiprade kumaari-yuvativruddhe
sandhye mahaaraatri maayoori kukkuTi shaantikari pushTivarddhini gange
yamune godaavari narmade sadaashiva-sahadharmachaariNi mahaanirayataariNi
koulaachaaravratini koulaachaarakuTTini kuladharmarakshike abeeje naanaabeeje
jagadbeeje beejaarNave amoorte vimoorte naanaamoorte moortyateete
sakalamoortidhare brahmaaNDeshvari brahmaaNDakalevare koTibrahmaaNDasrushTikaariNi
sarveshvari sarveshvaragamye sarvaishvaryadaayini sarvasarveshvari
praseeda praseeda praseeda phrem khphrem hskhphrem hoom phaT hoom phaT
namah svaahaa om || 5 ||
iti te kathitam gadyam tripuraghna mukhodgatam |
poorvastavasya gyaatavyam idam praaNasamam priye || 6 ||
tat paaThaat nantaram paaTHyam etad yatnena paarvati |
tadaiva labhate tasya phalam jhaTiti naanyathaa || 7 ||
gadyasyot keertanaat devi sarvapaapaih pramuchyate |
sarvaamshcha kaamaan aapnoti sarvaah siddheeshcha vindati ||
mangaLaani cha sarvaaNi labhate paaThamaatratah |
jagadvashayati kshipram mohayatyapi paarthivaan || 9 ||
yaan yaan kaamaan abhidhyaayan paThatyubhayam eeshvari |
karaamalakavattam tam kurute naatra samshayah || 10 ||
charaacharamidam vishvam yatkinchit paridrushyate |
naakaloke ca yaah khyaataah samastaa devayonayah || 11 ||
paataaLe santi yaavatyo naagasarpaadi srushTayah |
adheeshvaree samastaanaam guhyakaalee prakeertitaa || 12 ||
saa devyetat paaThakasya vasheebhooteva tishThati |
itah param ko mahimaa kim phalam chaasya varNyataam || 13 ||
paThitavyam avashyam te paaThaneeyaashcha baandhavaah |
bhaktebhyashcha pradaatavyam aavayoh suravandite || 14 ||
gopaneeyam nandikebhyah satyam satyam vacho mama |
devi uvaacha
tripuraghnena yattubhyam upadishTam puraa prabho || 15 ||
|| iti guhyakaalee gadya sanjeevana stotram sampoorNam ||

Friday, March 18, 2016

Narasimha Kavacham

naarada uvaacha
indraadi deva vrundesha eeDyeshvara jagatpate |
mahaa vishNor nrusimhasya kavacham broohi me prabho |
yasya prapaThanaad vidvaan trailokya vijayee bhavet ||
brahma uvaacha
shruNu naarada vakshyaami putra shreshTha tapodhana |
kavacham narasimhasya trailokya vijayee bhavet || 1 ||
srashTaaham jagataam vatsa paThanaat dhaaraNaat yataha |
lakshmeer jagattrayam paati samhartaa cha maheshvaraha ||
paThanaad dhaaraNat devaah bahavashcha digeeshvaraaha |
brahma mantram ayam vakshye bhraantaadi vinivaakaram ||
yasya prasaadaat doorvaasaah trailokya vijayee bhavet |
paThanaad dhaaraNaat yosya shaastaa cha krodha bhairavaha ||
trailokya vijayasyaapi kavachasya prajaapatihi |
rushih cChandas tu gaayatree nrusimho devataa vibhuhu || 5 ||
kshaum beejam me shirah paatu chandravarNo mahaa manuhu |
om ugram veeram mahaavishNum jvalantam sarvato mukham ||
nrusimham bheeshaNam bhadram mrutyu~mrutyum namaamyaham |
dvaatrimshad aksharo mantro mantraraajah sura drumaha ||
kanTham paatu dhruvam kshraum hrud bhagavate chakshushee mama |
narasimhaaya cha jvaalaamaaline paatu karNakam || 8 ||
deepta damshTraaya cha tathaa agni netraaya naasikaam |
sarva rakshoghnaaya cha tathaa sarva bhoota hitaaya cha || 9 ||
sarva jvara vinaashaaya daha daha pada dvayam |
raksha raksha varmamantrah svaahaa paatu mukham mama ||
taaraadi raamachandraaya namah paatu hrudam mama |
kleem paayaad paarshva yugmam cha
taaro namah padam tataha || 11 ||
naaraayaNaaya naabhim cha aam hreem kraum kshaum cha hum phaT |
shaDaksharah kaTim paatu om namo bhagavate paadam || 12 ||
vaasudevaaya cha prushTham kleem krushNaaya kleem ooru dvayam |
kleem krushNaaya sadaa paatu jaanuni cha manottamaha ||
kleem glaum kleem shyaamalaangaaya namah paayaad pada dvayam |
kshraum narasimhaaya kshraum cha
sarvaangam me sadaavatu ||
iti te kathitam vatsa sarva mantraugha vigraham |
tava snehaan mayaakhyaatam gruhNeeyaat kavacham tataha ||
guru poojaam vidhaayaatha gruhNeeyaat kavacham tataha |
sarva puNyayuto bhootvaa sarva siddhi yuto bhavet || 16 ||
shatam awhTottaram chaasya purashcharyaa vidhih smrutaha |
havanaadeen dashaamshena krutvaa tat saadhakottamaha ||
tatah tu siddha kavacho roopeNa madanopamaha |
sparddhaam uddhoya bhavane lakshmeer
vaaNee vaset mukhe ||
pushpaanjalyashTakam dattvaa moolenaiva paThet sakrut |
api varsha sahasraaNaam poojaanaam phalam aapnuyaat || 19 ||
bhoorje vilikhya guTikaa svarNasyaam dhaarayet yadi |
kanThe vaa dakshiNe baahau narasimho bhavet svayam || 20 ||
yoshid vaama bhuje chaiva purusho dakshiNe kare |
vibhrayaat kavacham puNyam sarva siddhiyuto bhavet || 21 ||
kaaka vandhyaa cha yaa naari mruta vatsaa cha yaa bhavet |
janma vandyaa nashTa putra bahu putravatee bhavet || 22 ||
kavachasya prasaadena jeevana mukto bhaven naraha |
trailokyam kshobhayatyevam trailokya vijayee bhavet || 23 ||
bhoota preta pishaachaashcha raakshasaa daanavaashcha ye |
tam drushTvaa prapalaayante deshaad
deshaantaram dhruvam ||
yasmin gruhe cha kavacham graame vaa yadi tishThati |
tad deshantu parityajya prayaantihyati doorataha || 25 ||


Om Narasimhaya Namaha

Thursday, January 14, 2016

Surya Kavacha from Padma Purana

om asya shree soorya kavacha mahaa mantrasya agastyo bhagavaana rushihi |
anushTup Chandaha | sooryo devataa | shreem beejam | Neem shaktihi | soom keelakam | soorya prasaada siddhyarthe jape viniyogaha ||

karanyaasaha - sooryaaya angushTaabhyaam namaha |
tejomoortaye tarjaneebhyaam namaha |
varadaaya madhyamaabhyaam namaa |
hamsaaya anaamikaabhyaam namaha |
shaantaaya kanishThikaabhyaam namaha |
karmasaakshiNe karatala karaprushThaabhyaam namaha ||

anganyaasaha - sooryaaya hrudayaaya namaha |
tejomoortaye shirase svaahaa |
aradaaya shikhaayai vashaT |
hamsaaya kavachaaya hum |
shaantaaya netratrayaaya voushaT |
karmasaakshiNe astraaya phaT |
bhoorbhuvassuvaromiti digbandhaha ||

dhyaanam - japaakusuma sankaasham dvibhujam padmahastakam |
sindoora ambara maalyam cha rakta gandha anulepanam
maaNikya ratna khachita sarvaabharaNa bhooshitam |
sapta ashva ratha vaaham cha merum yaatam pradakshiNam |
deva asura varairvadyam rashmibhih pariveshTitam |
soorya dhyaatvaa suvarNaabha paTheshcha kavacham mudaa ||

atha kavacham - ghruNih paatu shirodesham sooryah paatu lalaaTakam |
aadityo lochane paatu shrutee paatu divaakaraha |
ghraaNam paatu sadaa bhaanuh mukham paatu sadaa ravihi |
jihvaam paatu jagannetrah kanTham paatu vibhaavasuhu |
skandhou grahapatih paatu bhujou paatu prabhaakaraha |
karaavabjakarah paatu hrudayam paatu bhaanumaan |
madhyam paatu susaptaashvo naabhim paatu nabhomaNihi |
dvaadashaatmaa kaTim paatu savitaa paatu sakthinee |
ooru paatu sura shreshTho jaanunee paatu bhaaskaraha |
janghe me paatu maartaanDo gulphou paatu tvishaampatihi |
paadou dinamaNih paatu paatu mitrokhilam vapuhu |
aaditya kavacham puNyam abhedyam vajrasannibham |
yo dhaarayati puNyaatmaa bhaktimaan sa tu maanavaha |
sarvaroga bhayaadibhyo muchyate naatra samshayaha |
samvatsaram upaasitvaa saamraajya padaveem labhet ||

aneka ratna samyuktam svarNa maaNikya vibhooshaNam |
kalpa vruksha samaakeerNam kadamba kusuma prabham |
ashesha roga shaantyartham sooryam dhyaayet manDale |
sindhoora varNaaya sumanDalaaya suvarNa ratna aabharaNaaya tubhyam |
padmaabhi netraaya supankajaaya brahmendra naaraayaNa shankaraaya |
samrakta choorNa sasuvarNa toyam sakumkuma aabham sakusham sapushpam |
pradattam aadaaya cha hemapaatre sahasrabhaano bhagavaan praseeda ||

 || iti shree padmapuraaNe soorya kavacham sampoorNam ||

Om Suryaaya namaha




Tuesday, November 24, 2015

Amogha Shiva Kavacha


R^iShyAdinyAsaH
AUM brahmaR^iShaye namaH shirasi | anuShTup Chandase namaH\, mukhe |
shrIsadAshivarudradevatAya namaH hR^idi | hrIM shaktaye namaH pAdayoH |
vaM kIlakAya namaH nAbhau | shrI hrIM klImiti bIjAya namaH guhye |
viniyogAya namaH\, sarvA~Nge |

atha karanyAsaH
AUM namo bhagavate jvalajjvAlAmaline AUM hrIM rAM
sarvashaktidhAnme IshAnAtmane a~NguShThAbhyAM namaH |
AUM namo bhagavate jvalajjvAlAmaline AUM naM rIM
nityatR^iptidhAme tatpuruShAtmane tarjanIbhyAM svAhA |
AUM namo bhagavate jvalajjvAlAmaline AUM maM rUM
anAdishaktidhAnme aghorAtmane madhyamAbhyAM vaShaT |
AUM namo bhagavate jvalajjvAlAmaline AUM shiM raiM
svatantrashaktidhAnme vAmadevAtmane anAbhikAbhyAM hum |
AUM namo bhagavate jvalajjvAlAmaline AUM vA rauM
aluptashaktidhAnme sadyojAtAtmane kaniShThakAbhyAM vauShaT |
AUM namo bhagavate jvalajjvAlAmaline AUM yaM raH
anAdishaktidhAnme sarvAtmane karatalakarapR^iShThAbhyAM phaT |
|| hR^idayAdya~NganyAsaH ||
AUM namo bhagavate jvalajjvAlAmaline AUM hrIM rAM
sarvashaktidhAnme IshAnAtmane hR^idayAya namaH |
AUM namo bhagavate jvalajjvAlAmaline AUM naM rIM
nityatR^iptidhAnme tatpuruShAtmane shirase svAhA |
AUM namo bhagavate jvalajjvAlAmaline AUM maM rUM
anAdishaktidhAnme aghorAtmane shikhAya vaShaT |
AUM namo bhagavate jvalajjvAlAmaline AUM shiM raiM
svatantrashaktidhAnme vAmadevAtmane kavachAya hum |
AUM namo bhagavate jvalajjvAlAmaline AUM vAM rauM
aluptashaktidhAnme sadyojAtAtmane netratrayAya vauShaT |
AUM namo bhagavate jvalajjvAlAmaline AUM yaM raH
anAdishaktidhAnme sarvAtmane astrAya phaT |
atha dhyAnam
vajradaMShTraM trinayanaM kAlakaNThamariMdamam |
sahasrakaramapyugraM vande shambhumumApatim |


kavacham 

namaskR^itya mahAdeva.n vishvavyApinamIshvaram |

vakShye shivamaya.n varma
sarvarakShAkara.n nR^iNAm || 1||
shuchau deshe samAsIno yathAvatkalpitAsanaH |
jitendriyo jitaprANashchintayecChivamavyam || 2||
hatpuNDarIkAntarasa.nniviShTa.n svatejasA vyAptanabho.avakAsham |
atIndriya.n sUkShmamanantamAdya.n dhyAyet parAnandamayaM mahesham || 3||
dhyAnAvadhUtAkhilakarmabandhashchira.n chidAndanimagnachetAH |
ShaDakSharanyAsasamAhitAtmA shaivena kuryAt kavachena rakShAm || 4||
mA.n pAtu devo.akhiladevatAtmA
sa.nsArakUpe patita.n gabhIre |
tannAma divya.n varamantramUla.n dhunotu me sarvamagha.n hR^idistham || 5||
sarvatra mA.n rakShatu vishvamUrtirjyotirmyAnandaghanashchidAtmA |
aNoraNIyAnurushaktirekaH sa IshvaraH pAtu bhayAdasheShAt ||
yo bhUsvarUpeNa bibharti vishva.n pAyAt sa bhUmergirisho.aShTamUrtiH |
yo.apA.n svarUpeNa nR^iNA.n karoti sa~njIvana.n so.avatu mA.n jalebhyaH || 7||
kalpAvasAne bhuvanAni dagdhvA
sarvANi yo nR^ityati bhUrilIlaH |
sa kAlarudro.avatu mA.n davAgnervAtyAdibhIterakhilAchcha tApAt || 8||
pradIptavidyutkanakAvabhAso vidyAvarAbhItikuThArapANiH |
chaturmukhastatpuruShastrinetraH prAchyA.n sthita.n rakShatu mAmajastram || 9||
kuThAravedA~NkushapAshashUlakapAlaDhakkAkShaguNAn dadhAnaH |
chaturmukho nIlaruchistrinetraH pAyAdaghoro dishi dakShiNasyAm || 10||
kude.nndusha~NkhasphaTikAvabhAso vedAkShamAlAvaradAbhayA~NkaH |
tryakShashchaturvaktra uruprabhAvaH sadyo.adhijAto.avatu mA.n pratIchAm || 11||
varAkShamAlAbhayaTa~NkahastaH sarojaki~njalkasamAnavarNaH |
trilochanashchAruchaturmukho mA.n pAyAdudicyA.n dishi vAmadevaH || 12||
vedAbhayeShTA~NkushapAshaTa~Nka kapAlaDhakkAkShashUlapANiH |
sitadyutiH pa~nchamukho.avatAnmA mIshAna Urdhva.n paramaprakAshaH || 13||
mUrddhAnamavyAnmama cha.ndramaulirbhAlaM mamAvyAdatha bhAlanetraH |
netre mamAvyAd bhaganetrahArI nAsA.n sadA rakShatua vishvanAthaH || 14||
pAyAchChutI me shrutigItakIrtiH
kapolamavyAt satata.n kapAlI |
vaktra.n sadA rakShatu pa~nchavaktro jihvA.n sadA rakShatu vedajivhaH || 15||
kaNTha.n girIsho.avatu nIlakaNThaH paNidvaya.n pAtu pinAkapANiH |
dormUlamavyAnmama dharmabAhurvakShaHsthala.n dakShamakhAntako.avyAt ||
mamodara.n pAtu girIndradhanvA madhyaM mamAvyAnmadanAntakArI |
herambatAto mama pAtu nAbhi.n pAyAt kaTI dhUrjaTirIshvaro me || 17||
Urudvaya.n pAtu kuberamitro jAnudvayaM me jagadIshvaro.avyAt |
ja~NghAyuga.n pu~NgavaketuravyAt pAdau mamAvyAt suravandyapAdaH|| 
maheshvaraH pAtu dinAdiyAme mAM madhyayAme.avatu vAmadevaH |
triyambakaH pAtu tR^itIyayAme vR^iShadhvajaH pAtu dinAntyayAme ||
pAyAnnishAdau shashishekharo mA.n ga~NgAdharo rakShatu mA.n nishIthe |
gaurIpatiH pAtu nishAva.nsAne mR^ityu~njayo rakShatu sarvakAlam ||
antaHsthita.n rakShatu sha~Nkaro mA.n sthANuH sadA pAtu bahiHsthitaM mAm |
tadantare pAtu patiH pashUnA.n sadAshivo rakShatu mA.n samantAt || 21||
tiShThantamavyAdbhuvanaikanAthaH pAyAt vrajanta.n pramathAdhinAthaH |
vedAntavedyo.avatu mA.n niShaNNaM mAmavyayaH pAtu shivaH shayAnam || 22||
mArgeShu mA.n rakShatu nIlakaNThaH shailAdidurgeShu puratrayAriH |
araNyavAsAdimahApravAse pAyAnmR^igavyAdha
udArashaktiH || 23||
kalpAntakATopapaTuprakopaH sphuTATTahAsochchalitANDakoshaH |
ghorArisenArNavadurnivAra mahAbhayAd rakShatu vIrabhadraH || 24||
pattyashvamAta~NgaghaTAvarUtha sahasralakShAyutakoTibhIShaNam |
akShauhiNInA.n shatamAtatAyinA.n ChindyAnmR^iDo ghorakuThAradhArayA || 25||
nihantu dasyUn pralayAnalArchirjvalat trishUla.n
tripurAntakasya |
shArdUlasi.nharkShavR^ikAdihi.nstrAn santrAsayatvIshadhanuH pinAkam || 26||
duHsvapnadushshakunadurgatidaurmanasya
durbhikShadurvyasanadussahaduryashA.nsi |
utpAtatApaviShabhItimasad grahArti\-
vyAdhI.nshcha nAshayatu me jagatAmadhIshaH || 27||


AUM namo bhagavate sadAshivAya
sakalatattvAtmakAya
sakalatatvavihArAya sakalalokaikakatre
sakalalokaikabhatre
sakalalokakaikahatre sakalalokakaikagurave
sakalalokaikasAkShiNe
sakalanigamaguhyAya sakalavarapradAya
sakaladuritArttibha~njanAya
sakalajagadabhaya~NkArAya
sakalalokaikasha~NkarAya shashA~NkashekharAya
shAshvata nijAbhAsAya nirguNAya
nirupamAya nIrUpAya nirAbhAsAya
nirAmAya niShprapa~njAya niShkala~NkAya
nirdvandvAya nissa~NgAya
nirmalAya nirgamAya nityarUpavibhavAya
nirupamavibhavAya nirAdhArAya
nityashuddhaparipUrNasachchidAnandAdvayAya
paramashAntaprakAshatejorupAya

jaya jaya mahArudra mahAraudra bhadrAvatAra duHkhadAvadAraNa
mahAbhairava kAlabhairava kalpAntabhairava kapAlamAlAdhara
khaTvA~Ngakha~NgacharmapAshA~NkushaDamarushUlachApabANagadAshaktibhindipAla
tomaramusalamudgarapaTTishaparashuparighabhushuNDIshataghnIchakradyAyudha
bhIShaNakara sahasramukha da.nShTrAkarAla
vikaTATTahAsavisphAritabrahmANDamaNDalanAgendrakuNDala nAgendrahAra
nAgendravalaya nAgendracharmadhara mR^ityu~njaya tryambaka
tripurAntaka virUpAkSha vishveshvara vishvarupa vR^iShabhavAhana
viShabhUShaNa vishvatomukha sarvato rakSha rakSha mA.n jvala jvala
mahAmR^ityubhayamapamR^ityubhaya.n nAshaya nAshaya viShasarpabhaya.n
shamaya shamaya chorabhayaM mAraya mAraya mama shatrUnuchchATayochchATaya
shUlena vidarAya vidAraya kha~Ngena Chindhi Chindhi khaTvA~Ngena
vipothaya vipothaya musalena niShpeShaya niShpeShaya bANai santADaya
santADaya rakShA.nsi bhIShaya bhIShaya bhUtAni vidrAvaya vidrAvaya
kUShmANDavetAlamArIgaNabrahmarAkShasAn santrAsaya santrAsaya mAmabhaya.n
kuru kuru vitrastaM mAmAshvAsayAshvAsaya narakabhayAnmAmuddharoddhAraya
sa~njIvaya sa~njIvaya kShuttR^iDbhyA.n mAmApyAyayApyAyaya duHkhAturaM
mAmAnandayAnandaya shivakavachena mAmAchChAdayAchChAdaya tryambaka sadAshiva
namaste namaste namaste |

R^iShabha uvAcha

ityetatkavachaM shaivaM varadaM vyAhR^itaM mayA |
sarvabAdhAprashamanaM rahasyaM sarvadehinAm || 28||
yaH sadA dhArayenmartyaH shaivaM kavachamuttamam |
na tasya jAyate kvApi bhayaM shambhoranugrahAt || 29||
kShINAyurmR^ityumApanno mahArogahato.api vA |
sadyaH sukhamavApnoti dIrghamAyushcha vindati || 30||
sarvadAridryashamanaM sauma~Ngalyavivardhanam |
yo dhatte kavachaM shaivaM sa devairapi pUjyate || 31||
mahApAtakasa~NghAtairmuchyate chopapAtakaiH |
dehAnte shivamApnoti shivavarmAnubhAvataH || 32||
tvamapi shraddhayA vatsa shaivaM kavachamuttamam |
dhArayasva mayA dattaM sadyaH shreyo hyavApsyasi || 33||

iti shrIskAnde mahApurANe ekAshItisAhasrayA.n tR^itIye brahmottarakhaNDe amoghashivakavacha.n sampUrNam |