Nothing Special   »   [go: up one dir, main page]

सामग्री पर जाएँ

भविष्यपुराणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
भविष्यपुराणम्  
लेखक वेदव्यासः
देश भारत
भाषा संस्कृतम्
शृंखला पुराणम्
विषय भारतीय इतिहासः
प्रकार हिन्दूधार्मिक ग्रन्थः
पृष्ठ १४,५०० श्लोकानि

भविष्य पुराणं (Bhavishya Purana) अष्टादशसु महापुराणेषु अन्यतमम् अस्ति | 'भविष्यपुराणं विषयवस्तुदृष्ट्या वर्णनशैलीदृष्ट्या च अत्यन्तम् उच्चकोटिकं पुराणम् ।प्रायः १५०००श्लोकात्मकं इदं। अस्मिन् पुराणे धर्मः, सदाचारः, नीतिः, उपदेशः, व्रतानि, तीर्थानि, दानानि, ज्योतिश्शास्त्रम्, आयुर्वेदःलोकस्थितिः श्राद्धः इत्येते विषयाः वर्णिताः सन्ति । तत्रापि विशेषतः सूर्यस्य माहात्म्यं,सूर्योपासनचिन्तनं भविष्यपुराणस्य वैशिष्ट्यम्।तत्र च ब्राह्मपर्व,वैष्णवपर्व,शैवपर्व,सौरपर्व,प्रतिसर्गपर्वभेदेन भविष्यपुराणम् पञ्चधा विभक्तम्।यवनादिचरित्रं तस्य नामस्य सार्थक्यं प्राप्नोति।

बाह्यसम्पर्कसूत्राणि

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=भविष्यपुराणम्&oldid=480695" इत्यस्माद् प्रतिप्राप्तम्