Nothing Special   »   [go: up one dir, main page]

Books सार्वजनिक
[search 0]
सर्वश्रेष्ठ Books पॉडकास्ट हम पा सकते हैं
सर्वश्रेष्ठ Books पॉडकास्ट हम पा सकते हैं
Are you a bibliophile? Do you love hearing conversations and book reviews by your fellow bookworms? Do you love listening to authors talking about their literary works? If you're someone who loves everything about books, then podcasts can be a great thing for you. Podcasts are becoming popular for various reasons. One of them is that they're very accessible in a way that you can easily stream them using your computer or even your phone. Not only that ⁠— if you download podcasts, you can enjoy them even if you're not connected to the internet. Some say podcasts may eventually replace books, but it turns out podcasts and books can coexist. There are so many book podcasts now that are hosted by authors to promote their past and future works. There are also podcasts set up by book clubs which share previews, plot or any interesting details about bestselling fiction and non-fiction books. Of course, there are also podcasts where books are read aloud so you all you need to do is rest your eyes, chill and let the record take you to the colorful realm of literature. You can start your "biblio-podcasting" journey with our collection of best book podcasts here. And just like books, feel free to enjoy them from cover to cover!
अधिक
Download the App!
show episodes
 
Artwork

1
Books That Speak

Asawari Doshi

icon
Unsubscribe
icon
Unsubscribe
साप्ताहिक
 
BooksThatSpeak is our effort to help our kids fall and stay in love with books and stories - even if it means that they are listening to the stories instead of reading them. Tune in for audio versions of children's stories in Marathi, Hindi, Gujarati and English.
  continue reading
 
Artwork

1
बालमोदिनी

सम्भाषणसन्देशः

icon
Unsubscribe
icon
Unsubscribe
रोज
 
सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः ...
  continue reading
 
Artwork

1
INSPIRATION AUDIO BOOK

INSPIRATION AUDIO BOOK

icon
Unsubscribe
icon
Unsubscribe
मासिक
 
हमारे इस चैनल INSPIRATION AUDIO BOOK में आपको MENTAL HEALTH, SELF IMPROVEMENT, POSITIVITY से संबंधित CONTENT सुनने को मिलेगा । इस चैनल कि मदद से हम आपके LIFE में कुछ VALUE ADDING करना चाहते हैं ताकि आपके LIFE में POSITIVENESS आ सके और LIFE को देखने का नजरिया बदल सके ।
  continue reading
 
Artwork

1
Listen Voice Of Books

Santosh Rana

icon
Unsubscribe
icon
Unsubscribe
मासिक
 
Books tell us a lot and stories make us think. Let's hear what he is finally saying. Welcome to our storytelling podcast, where we explore the power of narrative and the art of storytelling. Each week, we'll bring you a new story from a variety of genres and perspectives, including fiction, non-fiction, memoir, and more. Our stories will transport you to different worlds, introduce you to fascinating characters, and provide thought-provoking insights on the human experience.Feel free to cust ...
  continue reading
 
Artwork

1
Why Read Books

Yash Maaker

icon
Unsubscribe
icon
Unsubscribe
मासिक
 
Why read Books - means Purposeful Reading! क्या आप, आज कोई नई बुक पढ़ना शुरू करने जा रहे है? अगर आपका ऐन्सर हाँ में है, तो जरा रुकिए, और विचार कीजिए, की क्या आपने इसे पढ़ने का पर्पस जान लिया है? बुक पढ़ने में अपना precious time लगाने से पहले, उसके बारे में ऐक्शनबल अड्वाइस लेना, आपके टाइम को बचाने में मदद करेगा, जिससे आप अपनी रीडिंग की स्ट्रॉंग एण्ड पर्पसफुल स्टार्टिंग करके उसमें से सही वैल्यूबल इनफार्मेशन collect कर सकेंगें। उससे आप अपनी नालिज को चौबीस कैरेट सोने में बदलने के लिए exact फॉर्मूले ...
  continue reading
 
Artwork

1
Wisdom Mafia

Glory

icon
Unsubscribe
icon
Unsubscribe
मासिक
 
IMPROVING THE QUALITY OF OUR LIFE BY GAINING KNOWLEDGE FROM SOME OF THE BEST MENTORS AND BOOKS, WHICH WILL IMPROVE OUR HEALTH , WEALTH , LOVE AND HAPPINESS... Support this podcast: https://podcasters.spotify.com/pod/show/wisdommafia/support
  continue reading
 
Artwork

1
The Tastes of India Podcast- Indian Recipe Podcast

Puja - Blogger, Author, Podcaster, Home Business Owner,

icon
Unsubscribe
icon
Unsubscribe
मासिक
 
Welcome to the Tastes of India Podcast. The Tastes of India is a Bi-Weekly Bilingual, (primarily Hindi) Indian recipe food podcast and Cookery Show on Tasty Indian Recipes. This show has two segments: In the first segment we bring to you stories from Indian culture that teaches you valuable lessons in life. We take these stories from fables, Indian epics, Mythological books and the stories that were passed on to us by our grandparents. The second segment is all about tasty food. We bring to ...
  continue reading
 
Artwork

1
Prithviraj Chauhan

Audio Pitara by Channel176 Productions

icon
Unsubscribe
icon
Unsubscribe
मासिक
 
This audiobook gives details about Prithviraj Chauhan’s birthplace, his family background and his early education. Prithviraj Chauhan was a warrior king who bravely resisted the Muslim ruler, Muhammad of Ghor, the ruler of the Muslim Ghurid dynasty, with all his might. He ruled at a time when many different states and rulers ruled India. This book also mentions his bravery and warrior spirit in the battles with him. The stories of Prithviraj Chauhan’s adventures, empire-building efforts and ...
  continue reading
 
Artwork

1
Maila Aanchal by Phanishwar Nath Renu

Audio Pitara by Channel176 Productions

icon
Unsubscribe
icon
Unsubscribe
मासिक
 
Hum lekar aaye hain aap logon ke liye ek bahut hi khaas audio series jo ki inspired hai “Maila Aanchal” upanyas se jiske lekhak hai “Phanishwar Nath Renu”. Aaiye samajhte hain gaon ki kathinaiyon, gareebi, zamindari pratha ke bare mein vistaar se Depak Yadav ke aawaz mein.Toh der kis baat ki shuru kariye sunana “Maila Anchal” sirf “Audio Pitara” par. #audiopitara #sunnazaroorihai #audio #series #rural #life #poverty #zamindari #system #mailaaanchal #books #society #culture #history
  continue reading
 
Artwork

1
Gyanyog By Swami Vivekanand

Audio Pitara by Channel176 Productions

icon
Unsubscribe
icon
Unsubscribe
मासिक
 
“Gyanyog” by Swami Vivekanand ek aadhyatmik marg hai jismein aatma vikas ko kendrit kiya gaya hai. Iss series ke through aap samjhenge apne asli swaroop aur akrenge ekta ka anubhav.Toh der kis baat ki abhi shuru kariye sunana Gyanyog only on “Audio Pitara”. #audiopitara #sunnazaroorihai #spirituality #growth #knowledge #human #growth #gyanyog #divine #book #audiobook #religion #hinduism
  continue reading
 
Artwork

1
Maharana Pratap

Audio Pitara by Channel176 Productions

icon
Unsubscribe
icon
Unsubscribe
मासिक
 
Welcome to our Audio book "Maharana Pratap," which narrates the entire life story of Maharana Pratap. Maharana Pratap was born on 9th May 1540 in Mewad (Rajasthan). His father's name was Maharana Udai Singh, who had created a legacy for him. Maharana Pratap's childhood was very personal and dedicated. He learned the art of warfare as per his father's instructions and crafted his own political strategy. Maharana Pratap established a supportive system to fight for his country and kingdom after ...
  continue reading
 
Artwork

1
Nitish Verma Talk Show

NITISH VERMA

icon
Unsubscribe
icon
Unsubscribe
मासिक
 
Welcome to the (NVTS PODCAST) Nitish Verma Talk Show Podcast, your destination for all things related to Blogging, Digital Marketing, Technology, Cryptocurrency, and Business Ideas. Hosted by Nitish Verma, this Hindi podcast features in-depth conversations and expert insights on the latest trends and strategies in these fields. Whether you're a blogger, entrepreneur, or just someone looking to stay on top of the latest developments in the digital world, this podcast is for you. Website: http ...
  continue reading
 
Artwork

1
Sampoorn Panchatantra : Dusra Tantra : (Mitra Samprapti)

Audio Pitara by Channel176 Productions

icon
Unsubscribe
icon
Unsubscribe
मासिक
 
Sampoorn Panchatantra ke dusare tantra mein humein bataya gaya hai ‘Mitra Samprapti’ ka asli matlab. Kya hoti hai sachi dosti aur kise kaha jata hai sachha dost. Aaiye sunte hein ek aise tantra ke bare mein jahan aapko milegi sahchi dosti ki kahaniyan.Toh abhi shuru kariye sunna yeh mazedaar kahaniyan sirf “Audio Pitara” par. #audiopitara #sunnazaroorihai #stories #friends #audiobook #hindi #realfriendship #friendship #book #religion #spirituality #hinduism
  continue reading
 
Artwork

1
Chanakya Neeti (Sutra Sahit)

Audio Pitara by Channel176 Productions

icon
Unsubscribe
icon
Unsubscribe
मासिक
 
This audiobook is a compilation of teachings by Chanakya, a prominent figure in ancient Indian literature. Among the numerous works of ethics literature in Sanskrit, Chanakya Neeti holds a significant place. It provides practical advice in a succinct style to lead a happy and successful life. Its main focus is to impart practical wisdom for every aspect of life. It emphasizes values like righteousness, culture, justice, peace, education, and the overall progress of human life. This book beau ...
  continue reading
 
Artwork
 
Mauraya Samrajya ke sansthapak Chandragupt ne apni sujhbhujh aur himmat par Bharat ki taraf badhte videshi hamlavar Sikandar ko roka tha. Isi Chandragupt ko kendra mein rakh kar Jayshankar Prasad ne 'Chandragupt' shirshak se natak ki rachna ki hai, jisme Bharatiya itihaas, darshan evam sanskriti ki jhalak milti hai. Aise hi, interesting audio stories aur podcast suniye only on Audio Pitara par. #chandragupt #journey #power #struggles #sacrifices #ancient #india #epic #audiopitara #sunnazaroo ...
  continue reading
 
Artwork

1
Skandgupt by Jai Shankar Prasad

Audio Pitara by Channel176 Productions

icon
Unsubscribe
icon
Unsubscribe
मासिक
 
“Skandagupta" is a drama by the poet "Jaishankar Prasad". The play revolves around the historical figure Skandagupta, a "Gupta dynasty" emperor who ruled in ancient India. The play explores Skandagupta's challenges and commitment to upholding justice and righteousness through the dramatic narrative. The drama delves into themes of leadership, duty, and patriotism while also depicting the personal struggles and decisions faced by Skandagupta. Skandagupta" is a drama written by Hindi poet and ...
  continue reading
 
Saadat Hasan Manto was a renowned Urdu writer who gained fame for his stories with a touch of mystery and cool detachment. And now, Audio Pitara has brought to you 'Saadat Hasan Manto,' featuring "25 Sarvshreshth Kahaniyaan" a Hindi audiobook narrated by Kishore and his team. Experience Manto's intriguing tales, where you will discover the true meaning of love and passion—a must-listen audiobook exclusively on "Audio Pitara”. These captivating stories, including "Thanda Gosht”, "Toba Tek Sin ...
  continue reading
 
Artwork

1
Premchand Ki Ansuni Kahaniyaan

Piyush Agarwal

icon
Unsubscribe
icon
Unsubscribe
मासिक
 
Munshi Premchand known as Katha Samrat of Hindi Literature. Out of the stories and novels he has written we know a very few of famous stories & novels written by him like Godaan, Nirmala, Bade Bhaisahab, kafan, buddhi Kaaki etc. But these are not the only stories which define his writing. Out of the 300 stories written by Munshi Premchand in Hindi, still there are stories which are unheard & unread. Indipodcaster presents unheard Premchand stories 'Premchand Ki Ansuni Kahaniyan' where member ...
  continue reading
 
Loading …
show series
 
#hindikavita #balbharti #hindipoems #KarnaTheGenerous #दानवीर कर्ण #kids #ramdharisinghdinkar #std7 दानवीर कर्ण - Std 7 - Hindi textbook - Balbharti 1994 Written by Ramdhari Singh Dinkar Narrated by Asawari Doshi. Thank you Balbharti Std 7 Hindi Textbook. Story's Video : ⁠https://youtu.be/KTGRzY3RVYs⁠⁠⁠⁠⁠⁠⁠⁠⁠ To receive updates about Online and Off…
  continue reading
 
भारतस्य राष्ट्रपतिः डा.राजेन्द्रप्रसादमहोदयः कदाचित् दिल्लीविश्वविद्यालयस्य समारम्भे भागम् अवहत् । समारम्भानन्तरं छात्राः राजेन्द्रप्रसादमहोदयस्य हस्ताक्षरं प्रार्थितवन्तः । सन्तोषेण अङ्गीकृतवान् । कश्चन छात्रः विनोदाय स्वपुस्तके 'स्वर्गस्य राज्यपालत्वेन नियोजनम्' इति लिखित्वा हस्ताक्षराय अयच्छत् । किमपि अवदन् राजेन्द्रप्रसादमहोदयः वाक्यद्वयं लिखित…
  continue reading
 
कदाचित् रात्रौ साबरमतिस्थस्य आश्रमस्य पाकमन्दिरं प्रविष्टवन्तं चोरम् आश्रमवासिनः गृहीतवन्तः । अग्रिमदिवसे प्रात:काले यदा गान्धिवर्यस्य पुरतः सः चोरः उपस्थापितः, तदा तस्मै चोराय प्रथमम् उपाहारं दत्त्वा अनन्तरं मत्समीपे आनेतव्यः इति अवदत् गान्धिवर्यः । अनन्तरं गान्धिवर्येण सुमधुराणि हितवचनानि चोराय उक्तानि । तस्मिन् एव आश्रमे कार्यम् अपि दास्यामि इत्…
  continue reading
 
परमविरक्तः तपस्वी महर्षिः रमणः धर्मशात्राध्ययनेन सङ्कल्पं कृतवान् यत् आवश्यकतायाः अधिकं वस्तु न सङ्ग्रहणीयम् इति । कदाचित् महर्षेः सकाशे यत् एकमेव कौपीनम् आसीत् तदपि शीर्णम् जातम् । महर्षिं दृष्ट्वा नितरां खिन्नाः परमभक्ताः धीरजनाः अञ्जलिं बद्ध्वा नूतनं कौपीनं दद्याम वयम् इति प्रार्थितवन्तः । तदा महर्षिः स्मितपूर्वकम् उक्तवान् -’मत्परिसरे असङ्ख्याः…
  continue reading
 
विश्वसम्मेलने उपस्थितौ कौचित् अमेरिकीयदम्पती स्वामिनं विवेकानन्दं स्वगृहं प्रति निमन्त्रितवन्तौ । गृहम् आगतवते स्वामिने उत्तमभोजनादिशयनव्यवस्थां परिकल्पितवन्तौ । अर्धरात्रे तल्पे विश्रामं कुर्वतः स्वामिनः मनसि दम्पत्योः समग्राम् उत्कृष्टां व्यवस्थां दृष्ट्वा भारतदेशस्य जनानां चित्रम् आगतम् । अपूर्णोदरान् अपर्याप्ताच्छादकान् भारतीयान् स्मृत्वा तन्मन…
  continue reading
 
ईश्वरचन्द्रविद्यासागरः महाविद्वान् परमदयालुः आसीत् । कदाचित् महाविद्यालयस्य पार्श्वे शयानः कश्चित् कर्मकरः ज्वरेन पीडितः आसीत् । तं गृहं नीत्वा वैद्यम् आनाय्य तस्य शरीरस्य मार्जनं, वस्त्रपरिवर्तनम् इत्यादिकं च ईश्वरचन्द्रविद्यासागरेण स्वयमेव कृतम् । एतादृशं व्यवहारं दृष्ट्वा यदा कश्चित् बन्धुः अपृच्छत् - 'किं एषः भवतः बन्धुः ?’ तदा विद्यासागरः वदति…
  continue reading
 
कदाचित् द्वयोः देशयोः मध्ये युद्धः प्रचलति । शिरस्त्राणे सन्ति कपोतस्य सद्योजाताः शिशवः इति कारणतः राजा शिरस्त्राणम् अधृत्वा रणाङ्गणं प्रति गतवान् । एतत् दृष्ट्वा शत्रुराजः कारणं पृच्छति । प्रवृत्तं सर्वं विज्ञाय शत्रुराजः प्रतिवेशिराजस्य शान्तिप्रियताम् अभिनन्दन् अवदत् यत् 'युद्धकारणतः असङ्ख्यानां सैनिकानां मरणे प्रयासः कथम् औचित्यम् आवहेत्? विवेक…
  continue reading
 
Local SEO For Hospitals: 2025 में अपने हॉस्पिटल को गूगल में रैंक कैसे करें? https://www.nitishverma.com/local-seo-for-hospitals/ The Podcast provides a guide for hospitals on improving their online presence in 2025, specifically focusing on local SEO strategies to rank higher in Google search results. It emphasizes the critical role of Google Busin…
  continue reading
 
AI 2050: एक नई सभ्यता का उदय अगले 25 साल में AI कैसे प्यार, काम और जिंदगी को बदलेगा by Nitish Verma (Author) Nitish Verma Books | Nitish Verma Download Now वर्ष 2050। दुनिया अब पहले जैसी नहीं रही। AI ने हर क्षेत्र में क्रांतिकारी बदलाव ला दिए हैं—न्याय, कानून, शिक्षा, रिश्ते, और यहां तक कि इंसानी भावनाएँ भी अब मशीनों के दायरे में आ चुकी हैं। अब अदा…
  continue reading
 
कश्चन युवराजः यौवराज्याभिशेकात् पूर्वं स्वस्य विद्यागुरुं अपृच्छत् - ‘राजा शक्तिसम्पन्नः कथं भवति इति?’। तदा अंशत्रयं वदति गुरुः -’प्रजाः आहाराभावं न अनुभवेयुः, शस्त्रास्त्राणां अभावाः देशे न उत्पद्येत, राज्ञि शासने च प्रजानां विश्वासः विनष्टः न भवेत् । त्रिषु अपि प्रजाहितम् एव शासनस्य मुख्यं लक्ष्यं भवति । राजत्वम् अधिकारसूचकं पदं न, अपि तु प्रजास…
  continue reading
 
#booksthatspeak #balbharti #sonali #सोनाली #lioness #babylioness #dr.purnapatre #loveforanimals #marathistories #kids #reading #books #std10 #kumarbharti Sonali is a true story which gives us a message to be kind with everyone, be it a human being or an animal. Thanks to Balbharti for the story. Written by Dr. V G Purnapatre Narrated by Asawari Dos…
  continue reading
 
HeroUI Chat: AI-Powered UI Generation for React Applications https://www.nitishverma.com/heroui-chat-ai-powered-ui-generation/ हीरोयूआई चैट एक इनोवेटिव AI-संचालित प्लेटफॉर्म है जो डेवलपर्स, डिज़ाइनरों और उद्यमियों द्वारा वेब एप्लिकेशन के लिए यूजर इंटरफेस (UI) बनाने के तरीके को बदल देता है।
  continue reading
 
Google Illuminate_ Research Papers to Podcasts https://www.nitishverma.com/google-illuminate-ai/ Table of Contents Google Illuminate क्या है? Google Illuminate क्या करता है? Google Illuminate मुख्य विशेषताएं Google Illuminate का उपयोग कैसे करें? Google Illuminate के लाभ Illuminate is an experimental technology that uses AI to adapt web content to y…
  continue reading
 
रमणमहर्षेः आश्रमस्य समीपे कश्चन अध्यापकः निवसति स्म यस्य गृहे प्रतिदिनं कलहमयं वातावरणं भवति स्म । एतस्मात् जुगुप्सितः सः आत्महत्यां कर्तुं निर्णीतवान् । किन्तु आत्महत्यानिर्णयः न सुकरः इति विचिन्त्य मार्गदर्शनं प्राप्तुं सः रमणमहर्षेः आश्रमं गत्वा सर्वं निवेदितवान् । तदा महर्षिः केनचित् निर्दर्शनेन दर्शयति यत् 'योग्यम् उपयोगम् अस्वीकृत्य कस्यचित् …
  continue reading
 
Nimbu ki Nimki is not just a pickle—it's a piece of tradition, health, and a flavor bomb packed in a jar. Made using only two ingredients—fresh lemons and salt—this medicinal lemon pickle is a must-have in every Indian kitchen. More Information: You can find more about this recipe at my blog post at https://thetastesofindia.com/nimbu-ki-nimki/ If y…
  continue reading
 
पूर्वं केनचित् राज्ञा वेषान्तरं धृत्वा देशाटनसमये कश्चन ग्रामपरिसरः प्राप्तः । कस्यचित् बालकस्य मुखात् विविधेषु सन्दर्भेषु आगतानि सामान्यानि वचनानि राज्ञि महान्तं परिणामम् अजनयत् । रात्रौ शयनसमये अपि सः तानि एव वचनानि पुनः पुनः वदन् आसीत् । तस्य देशस्य धूर्तः मन्त्री सर्वदेशिकः रात्रौ राजकोषात् धनं चोरयितुम् आगतः । तदा निद्रामग्नस्य राज्ञः मुखात् त…
  continue reading
 
दैवभक्त्या, निःस्पृहतया, परोपकारशीलतया च सर्वत्र ख्यातः आसीत् भगवद्भक्तः गुम्फनदासः । तं सत्कर्तुम् इच्छन् राजा मानसिंहः स्वयं तदीयं गृहं गतवान् । तत्र दर्पणरूपेण जलम्, आसनरूपेण तृणानि दृष्ट्वा राजा रजतासनं सुवर्णदर्पणं कारयित्वा दास्यामि इति वदति । तत् गुम्फनदासेन निराक्रियते । दैनन्दिनव्ययाय धनं, ग्रामाधिकारिपदं वा स्वीक्रियताम् इति राजनि उक्ते ध…
  continue reading
 
#hindikahaniya #basant #hindistories #बसन्त #ncert #Kaamchor #कामचोर #kids #ismatchugtai #uttarakhandrajya कामचोर - Std 8 - Basant part -3 Hindi textbook - NCERT- Uttarakhand Written by Ismat Chugtai Narrated by Asawari Doshi. Thank you Basant Std 8 Hindi Textbook NCERT. Story's Video : https://youtu.be/he2kyQoCRuE⁠⁠⁠⁠⁠⁠ To receive updates about On…
  continue reading
 
कदाचित् अश्वम् आरुह्य गच्छन्तौ गुरुशिष्यौ रात्रिवेलायां कस्मिंश्चित् जीर्णगृहे वासं कृतवन्तौ । अश्वः वृक्षे बद्धः अस्ति । तं रक्षतु । अहं निद्रां करोमि । निद्रानिवारणाय किमपि चिन्तयन् भवतु' इति गुरुः अवदत् । तथैव शिष्यः अकरोत् । मध्ये मध्ये गुरुः उत्थाय पृच्छति किं चिन्तयन् अस्ति, तदा शिष्यः अवदत् - नक्षत्राणि स्वयमेव उत्पन्नानि उत केनचित् स्थापिता…
  continue reading
 
A humorous incident where the official Perplexity AI social media account on X (formerly Twitter) pranked its own CEO, Aravind Srinivas, by posting an image of him made to look bald after receiving a certain number of likes. This stunt went viral, leading to more playful requests from other users for further photo edits of the CEO. The source also …
  continue reading
 
ग्रीष्मकालः आसीत् । महर्षिः जमदग्निः सूर्यतापस्य तीक्ष्णतां न्यूनीकर्तुं पत्न्या रेणुकादेव्या धनुम् आनाय्य सूर्यम् उद्दिश्य एकैकशः बाणानां प्रक्षेपणं अकरोत् । किन्तु भास्करः तथैव ज्वलन् स्थितवान् । महर्षेः क्रोधः पराकाष्ठां गतः । एतदभ्यन्तरे सूर्यदेवः विप्रवेषधारी भूत्वा महर्षिम् उपेत्य एतस्मात् यत्नात् विरमयितुं वदति । यदा महर्षिः एतत् न अङ्गीकरोत…
  continue reading
 
दशमे शतके राजा यशस्करदेवः काश्मीरदेशं पालयति स्म । कदाचित् राजभवनस्य पुरतः प्राणत्यागाय प्रयतमानं सज्जनं आनाय्य कारणम् अपृच्छत् राजा । तदा ज्ञातवान् यत् न्यायाधीशेन अन्याय्यः निर्णयः श्रावितः आसीत् इति । सज्जनः कूपसहितः कश्चन भागः पत्न्यै रक्षित्वा गृहं विक्रीतवान् आसीत् । धनसम्पादनाय अन्यदेशं प्रति गतः यावत् प्रत्यागतः तावता कूपसहितायाः भूमितः पत्…
  continue reading
 
#booksthatspeak #balbharti #leaonardodavinci #लिओनार्दोदाविंची #painter #polymath #monalisa #achyutgodbole #deepadeshmukh #painting #italy #artist #reading #books #std8 2nd May - Death anniversary of one of the greatest painter, polymath in the world Leonardo Da Vinci ! Let's dive into his childhood. Whether it's an art or science, his effortless m…
  continue reading
 
Meta AI App – Meta AI voice driven assistant Meta AI App Download - Meta AI voice driven assistant Meta AI is built to get to know you, so its answers are more helpful. It’s easy to talk to, so it’s more seamless and natural to interact with. It’s more social, so it can show you things from the people and places you care aboutYour Meta AI assistant…
  continue reading
 
Grok 3, xAI's latest AI model Grok 3, xAI's latest AI model Grok 3 represents a significant advancement in AI capabilities, particularly in reasoning and problem-solving, with a strong emphasis on real-time data integration via X. The availability of an enterprise API and the focus on business applications suggest xAI's intention to become a major …
  continue reading
 
कस्मिंश्चित् राज्ये नूतनमन्त्रिणः चयनदायित्वं राजा वृद्धाय मन्त्रिणे दत्तवान् । निश्चिते दिने बहवः युवकाः अर्हतापरीक्षार्थं राजभवने उपस्थिताः अभवन् । वृद्धः मन्त्री पेयवितारकरूपेण, कृषकरूपेण च वेषं धृत्वा परीक्षाम् अकरोत् । तत्र एकः एव युवकः चषकसङ्ग्रहणे, पङ्कात् शकटस्य उन्नयने च साहाय्यम् अकरोत् । सः एव योग्यतमः इति विचिन्त्य तमेव नूतनमन्त्रित्वेन…
  continue reading
 
#booksthatspeak #balbharti #beejperlegele #बीज पेरले गेले #ithasstarted #cricket #chanduborde #batter #marathistories #kids #reading #books #std10 #aksharbharti Chandu Borde (international cricketer) has described his childhood in this chapter. It also describes how he developed liking towards this game of cricket. Thanks to Balbharti for the story…
  continue reading
 
चन्द्रनामा चोरः चौर्यकर्मकलाकोविदः एकदा लक्षाधिकानि रूप्यकाणि चोरयित्वा सुरक्षिते स्थले संस्थाप्य निश्चिन्तः अभवत् । तस्य मनःपटले कुलदैवतस्य विष्णोः मूर्तिः उपस्थिता । अतः सः विष्णुमन्दिरं गत्वा समग्रं धनं देवाय अर्पितवान् । ततः तेन विलक्षणः आनन्दः महती तृप्तिः च अनुभूता । मरणानन्तरं यमभटैः सः चित्रगुप्तस्य समीपं नीतः यत्र तस्य पापपुण्यादिविवरणं पर…
  continue reading
 
कृष्णः बाल्ये यदा गृहिण्यः गृहे न स्युः, तदा सः मित्रैः सह प्रतिवेशिगृहं गत्वा नवनीतं चौरयति स्म । एकदा काचित् गोपिका शिक्यायां घण्टिकां बध्नाति । यदा कृष्णः नवनीतं चोरयति तदा घण्टानादः भवेत् इति । परन्तु कृष्णः घण्टिकां दृष्ट्वा ताम् आदिष्टवान् यत् मम स्पर्शे शब्दं न करोतु इति । तथापि, नवनीतं मुखे स्थापनसमये घण्टा उच्चैः शब्दम् अकरोत् । गोपिकायाः …
  continue reading
 
कश्चित् सज्जनः एकदा ग्रामस्य देवालये साधोः प्रवचनं आयोजितवान् यत्र प्रतिदिनं जनाः साधोः प्रवचनं श्रोतुं आगच्छन्ति स्म । एकस्मिन् दिने साधुः स्वर्गनरकयोः विषये सविस्तरं व्याख्यानं कृत्वा यदा अपृच्छत् 'कति जनाः स्वर्गं गन्तुम् इच्छन्ति?’ सर्वे एकस्वरेण 'अहम् अहम्" इति अवदन् । किन्तु एकः बालकः प्रतिस्पन्दं न अकरोत् । पुनः साधुः अपृच्छत् "कति जनाः नरकं…
  continue reading
 
#booksthatspeak #prathambooks #PikuandHisMagicalPishi #auntandnephew #पिकूचीकिमयागारआत्या #family #theatre #makeup #costume #stage #artist #aunty #books #kids #reading #library #storyweaver Is Piku’s Pishi made up of magic? After all, Pishi can turn into different people. Piku discovers the world of theatre and finds himself making a few friends to…
  continue reading
 
काचित् दरिद्रा महिला कृष्णभक्ता आसीत् । रोगग्रस्तस्य पत्युः चिकित्सायैः सर्वं धनं व्ययीकृतम् आसीत् तया । कृष्णजन्माष्टमीदिने विशेषभोजनं सज्जीकरिष्यामि इति पुत्रान् उक्तवती आसीत् । तस्याः दृढविश्वासः आसीत् यत् देवः कमपि मार्गं दर्शयिष्यति इति । वस्तूनि क्रेतुं यदा आपणं गतवती तदा निर्धनां तां महिलां 'देवस्य कृते लिखितं प्रार्थनापत्रं तुलायां स्थापयतु…
  continue reading
 
कश्चन बौद्धभिक्षुः उत्तमः कलाकारः सन् बौद्धालयस्य निर्माणविन्यासं करोति स्म । भवनं द्रष्टुम् आगतेन केनचन निरुद्योगिना मुख्यप्रवेशद्वारस्य विन्यासरचनसमये शताधिकानि चित्राणि रचितानि चेदपि सर्वत्र दोषः दृश्यते स्म । कदाचित् एकाकिना भिक्षुणा उपविश्य विन्यासः रचितः । 'अल्पे एव काले अद्भुतं चित्रं कथं रचितं भवता?’ इति पृष्टे भिक्षुः अवदत् 'यावत् अन्यस्य …
  continue reading
 
काशीराज्यस्य राज्ञः मनसि चन्द्रवर्माणं कदाचित् त्रयः प्रश्नाः उत्पन्नाः — उत्तमं कार्यं किम्, उत्तमः पुरुषः कः, उत्तमा वेला च का इति । बहुधा प्रयत्नं कृत्वा अपि तृप्तिकरम् उत्तरं न प्राप्नोत् सः । एकदा सः मृगयार्थम् अरण्यं गतः । विश्रामार्थं सः कञ्चित् आश्रमं प्रविष्टवान् । तत्र संन्यासी तं फलादिदानेन सत्कृतवान् । अचिरात् एकः व्रणितः ग्रामीणः आगतः …
  continue reading
 
कश्चन चातकशिशुः पिपासया पीडितः मातुः समीपं गत्वा अवदत् 'अम्ब ! अहं तटाकजलं पातुम् इच्छामि" । माता तम् अबोधयत् यत् तटाकजलं न पातव्यम्, केवलं मेघजलम् एव पातव्यम् इति अस्माकं कुलस्य आचारः' । चातकशिशुः पिपासां सोढुम् अशक्नुवन् गङ्गाजलं पातुम् गङ्गां प्रति गच्छन् रात्रियापनाय कस्यचित् कृषिकस्य गृहे उशितवान् । तत्र कृषकपुत्रयोः सम्भाषणेन ज्ञातं यत् पुत्र…
  continue reading
 
#booksthatspeak #balbharti #anmolsaadi #अनमोल_साड़ी #std3 #maharashtra #weaving #hindistories #kids #reading #books #stories How one woven saaree is valueable ? Beautiful story from Balbharti textbook. Thanks to Balbharti Std 3 (1969) for the story. Narrated by Asawari Doshi Instagram:⁠⁠⁠⁠⁠⁠⁠⁠⁠⁠⁠⁠⁠https://www.instagram.com/booksthatspeak/⁠⁠⁠⁠⁠⁠⁠⁠⁠⁠⁠…
  continue reading
 
इब्राहिमलोदिः अफगानिस्थानात् भारतं जेतुं आगतः किन्तु तस्य सैन्यम् आसीत् अत्यल्पम् । लोदिः चिन्ताक्रान्तः आसीत् यतः अल्पसैन्ययुक्तेन कथं एतत् सुविशालं मराठासैन्यं जेतुं शक्यम् इति । सः दूरस्थं स्थानं आरुह्य मराठासैन्यशिबिरे अनेकेभ्यः स्थलेभ्यः धूमोत्पत्तिं दृष्टवान् । ज्ञातवान् च यत् मराठासैनिकाः विभिन्नजातीयाः सन्ति, ते विभिन्न पाकशालासु पाकं कुर्व…
  continue reading
 
This Green Chilli Pickle/hari mirch ka achar is an instant pickle recipe that doesn't need any sunlight or vinegar. It’s spicy, flavorful, and ready in just a few hours. You roast the spices, add some spice powder, lemon juice and mustard oil, mix it all together — and you’re done. It’s great for anyone who loves homemade pickles but doesn’t want t…
  continue reading
 
काशीनगरे निवसन् कश्चन संन्यासी प्रतिदिनं प्रवचनं करोति स्म । तस्य प्रवचनं श्रोतुं सहस्राधिकाः जनाः आगच्छन्ति स्म । केचन पण्डिताः तस्य प्रवचनं श्रोतुं एकदा आगतवन्तः । ते अवदन् यत् तस्य भाषायां असाधुशब्दाः बहवः सन्ति इति । तथापि, एतत् बहवः जनाः श्रद्धया शृण्वन्ति । प्रवचनस्य शक्तिः का इति पृष्टे संन्यासी अवदत् - 'मम भाषा उत्कृष्टा नास्ति इति सत्यम् ।…
  continue reading
 
मोहजाले पतितः प्राणी अविवेकपूर्णं निर्णयं करोति । मोहः जीवनस्य प्रगतिकर्तव्यायोः मार्गम् अवरुणद्धि । तादृशी स्थितिः एव अस्यां कथायां कस्यचित् वणिजः माधवस्य । यद्यपि सः श्रमशीलः निर्वञ्चनः परोपकारी च आसीत् मोहजालकारणेन स्वर्गप्राप्तिम् अपि बहुधा निराकरोति । सः विविधानि जन्मानि प्राप्य अपि विवेकस्तु न प्राप्तवान् । किमर्थम् ? कथम् ? इति इमां स्वारस्य…
  continue reading
 
#booksthatspeak #prathambooks #BabaInASari #fatheranddaughter #साडीनेसलाबाबा! #family #clothing #sarees #fatheranddaughter #books #kids #reading #library #storyweaver One afternoon, Moli and Baba decide to have some fun. Out comes a heap of saris, dazzling in a riot of colours and patterns, for their fashion show. Thanks to Storyweaver for the stor…
  continue reading
 
अरण्यवासं कुर्वन्तं धर्मराजं चिरञ्जीवी इति विश्रुतः मार्कण्डेयमहर्षिः धर्मं बोधयन् आसीत् । 'भवादृशः अन्यः चिरञ्जीवी अस्ति वा?’ इति पृष्टे महर्षिः इन्द्रद्युम्ननामकस्य राज्ञः वृत्तान्तं कथयति । सः दानशीलः धर्मपुरुषः राजर्षिः च आसीत् । तेन सहस्रं यज्ञाः कृताः । दानरूपेण प्रदत्तां गवां खुरन्यासैः भूमिः सरोवररूपेण परिणता जाता । बहूनां प्राणिनाम् आश्रयद…
  continue reading
 
कदाचित् कक्षायाम् अध्यापकः छात्रान् बोधयति यत् कापि सङ्ख्या तयैव सङ्ख्यया भाज्यते चेत् भागलब्धम् एकम् एव भवति । तदा एकः बालकः सन्देहं प्रकटयति यत् शून्यमपि काचन सङ्ख्या । 'शून्यं शून्येन गुणितं चेदपि सङ्कलनं व्यवकलनं च कृतं चेदपि उत्तरं शून्यमेव भवति न तु एकम् । शून्यसङ्ख्यायाः वैचित्र्यम् इदम् इति भाति' इति अवदत् । एतत् श्रुत्वा यद्यपि अन्ये छात्र…
  continue reading
 
कदाचित् प्रतिदिनं पर्वतस्थं मन्दिरं प्रति गच्छान्त्या महिलया कश्चन मणिः प्राप्तः । आकर्षकम् उत्कृष्टं च तं मणिं स्वसमीपे स्थापितवती । अग्रे केनचित् बुभुक्षितेन पान्थेन भोजनम् अयाचत । भोजनस्वीकारेसमये तेन मणिः दृष्टः, मणिं याचितवान् । प्रतिवचनं किमपि उनुक्त्वा सा मणिः अयच्छत् । एतम् अमूल्यं मणिं सा महिला तृणाय अमन्यत । तस्याः त्यागशीलता नितरां श्रेष…
  continue reading
 
#marathigoshti #marathistories #kids #jungle #forest #animals #friends #monkey #fox #thefoxregrets #कोल्ह्यालाझालापश्चात्ताप Let's listen to the story of a fox, who wishes to change his cunning nature and wants to be friendly with other animals. Written by Anjali Tai Inamdar Narrated by Asawari Doshi. Story's Video : ⁠⁠⁠⁠⁠⁠⁠⁠⁠⁠⁠⁠https://youtu.be/04…
  continue reading
 
कस्यचित् मठस्य व्यवस्थापकः कञ्चित् युवकं चन्दनस्य उद्घर्षणं क्रियताम् इति आदिशत् । प्रतिवचनं किमपि अनुक्त्वा सः उद्घर्षणं कुर्वन् रामनामजपम् अकरोत् । किञ्चित् कालानन्तरम् अज्ञाततया अग्निसूक्तपठनम् आरब्धम् । तावता चन्दनलेपः सिद्धः आसीत् । वेदज्ञाः तद् लिप्तवन्तः, किन्तु तेषां देहे तापः अभवत् । व्यवस्थापकः युवकं क्षमां प्रार्थितवान्, युवकः वरुणसूक्तम…
  continue reading
 
#booksthatspeak #MainStreeHoon #IamAWoman #She #मैंस्त्रीहूँ #womanhood #female #reading #books #hindipoems #hindikavita #mother #wife #daughter Poetess has reflected her true feelings in this poem. Written by Smt. Mamta Paliwal Narrated by Asawari Doshi Instagram: ⁠⁠⁠⁠⁠⁠⁠⁠⁠⁠https://www.instagram.com/booksthatspeak/⁠⁠⁠⁠⁠⁠⁠⁠⁠ Story's Video: ⁠⁠⁠⁠⁠⁠ht…
  continue reading
 
कस्मिंश्चित् ग्रामे एकः विद्यालयः आसीत्, यत्र गणितविषयस्य अध्यापकः बहुकष्टं सूत्रं छात्रेभ्यः अयच्छत् । विद्यालयात् बहिः मङ्गलवाद्यध्वनिं श्रुत्वा अध्यापकः कञ्चित् छात्रं घटनां ज्ञातुम् प्रेषयति । छात्रः प्रत्यागत्य कथितवान् यत् महाराजः ग्रामं प्रति आगतः इति। अन्ये छात्राः महाराजं द्रष्टुम् इच्छन्तः अध्यापकात् अनुमतिं प्राप्तवन्तः । सर्वे छात्राः म…
  continue reading
 
#booksthatspeak #prathambooks #niluandzubeida #migratorybird #नीलू की ज़ुबैदा #mela #friendship #birds #books #kids #reading #library #storyweaver It’s the last day of the mela. Nilu and Zubeida had plans to feast on jalebis, imarti and popcorn. But Nilu is nowhere to be seen. Did she really leave Zubi without saying goodbye? Thanks to Storyweaver …
  continue reading
 
समर्थरामदासस्य गुरुकुले अम्बादासः नाम कश्चन शिष्यः आसीत् यस्य अप्रतिमा गुरुभक्तिः आसीत् । अतः एव रामदासस्य विशेषप्रीतिः असीत् तस्मिन् । किन्तु अन्ये शिष्याः एतत् न सहन्ते स्म । कदाचित् रामदासः अम्बादासं बिल्ववृक्षस्य शाखां कर्तयितुम् अवदत् । अम्बादासः गुरोः आज्ञाम् अनुसृत्य, तद्वृक्षस्य शाखां कर्तयितुम् आरूढवान् । भाराधिक्यात् शाखा छिन्ना जाता । सः…
  continue reading
 

त्वरित संदर्भ मार्गदर्शिका

अन्वेषण करते समय इस शो को सुनें
प्ले